Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे
चरित्र
॥ ३२॥
तश्चौरशेखरः ॥ ५ ॥ पिबतः स्नानपानीयं। पांचाली तस्य मस्तके । घातं मुमोच खजस्य रज्जुसंचारयोगतः॥६॥
इतश्च सोऽपि मदिरा-पानघूर्णितलोचनः ॥ विसंज्ञः पतितः पृथ्व्यां । लोकैश्चामंस्त स मृतः ॥ ७ ॥ हाहाकारः कृतः सर्वै-लोकैस्तन्नक्तितत्परैः ॥ अश्रुपातश्च मुमुचे । तस्य शोकेन पीडितैः ॥ ए ॥ अविचारपरा नूपाः कथ्यते शास्त्रको विदैः ॥ न तध्यतीकं नवति । युगांतेऽपि महीतले ॥१०॥ जनतेत्युक्तिवाचाला । जगाम स्वस्वमंदिरे ॥ अन्नयः सज्जयांचक्रे । प्रासादं सप्तनूमिकं ॥ ११ ॥ सुधाधवलितं रम्यं । चंशेदयविराजितं ॥ कर्पूरागुरुकस्तूरी-धूपधूपितमध्यकं ॥ १२ ॥ पिहिता पट्टकूलेना-कीर्णा पुष्पोत्करेण च ॥ मुक्ता प्रासादमध्ये च । शय्यैकातिसुकोमला ॥ १३॥ स्वामी जातस्त्वमस्माकं । कैः पुण्यैस्त्रिदिवेऽत्र नोः॥ विहितं जन्मनि प्राच्ये । स्वं पुण्यं वद नः पुरः॥ १४॥ शिक्षामेवं विधां दत्वा । चतश्च वरांगनाः॥ मालांकितकरा मुक्ताः। शय्यापादचतुष्टये ॥ १५ ॥ गीततालानुमानः। | प्रवीणो नृत्यकर्मणि || गांधर्वादिः समग्रोऽपि । संप्रदायो व्यमोचि च ॥ १६ ॥ इतः स म.
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50