Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
न
नि । प्रनवंति सुरा अपि ॥ ४ ॥ मंत्रप्रत्नावतो नीरं । करोति शिखिने नवान् ॥ शपधं तं कुरुष्व त्वं । यमहं कारयामि नोः॥५॥
नमुक्ते रौहिणयेन । तदैका दीपधारिका ॥ पुंसा कलावतैकेन । निर्मिता बहुयत्नतः ॥६॥ बहुदोरकसंचारै-विस्मापितबहुप्रजा ॥ मनोज्ञरूपसंयुक्ता । नूषणैश्च विनूषिता ॥७॥ पिनष्टि दंतान सैकस्य । दोरकस्य हि चालनात् ॥ केनापि दोरकेणैषा-सिप्रहारं विमुंचति ॥ ॥ 1 ॥ यंत्रेणकेन सा नृत्येत् । केनापि कुरुते स्मितं । केनापि रुदितं कुर्यात् । केनाप्युत्फुल्ललोचना ॥ नए ॥ नत्पादयति सा मोहं । केनापि जनमानसे ॥ नपायने समानीता। सायाता मंत्रिणः स्मृतौ ॥ ॥ मंत्रिगानायिता संस-मध्ये सा दीपधारिका ॥चौरसंहारिणी नाना । खखेटकधारिणी ॥५॥ आनीतायां च तस्यां हि । चौरमूचे सधीसखः॥ कुरु त्वमस्या देव्या नोः। प्रणति नक्तिनिन्नरः ॥ २॥ चौरो नविष्यसि त्वं न । चेत्साधुश्च नविष्यसि ॥ गृहीष्यति तदा नाम । तवाप्येषा न संशयः॥ ए३ ॥ रौहिरोयस्तदोवाच । मंत्रिणं शणु धीसख ।। मुक्त्वा जिनमहं नान्य । नमा।
॥३०॥
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50