Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रौहिणे
॥ १ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाकारयत तं ॥ ७३ ॥ परोपकारी पुण्यात्मा । पापदोषविवर्जितः || दुर्बलानामनाथानां विश्रामो ह्येष ते पुरे ॥ ७४ ॥ यो न जानाति देवेन्यो । मानवोऽर्चितुमार्जवात् ॥ न जानात्यथवा कर्त्तुं । सेवां वो जकत्वतः ॥ ७५ ॥ न चायात्यथ युष्माकं । बुौ यो दक्षतागुणैः। स सर्वो घटते चौरः । किं मंत्रिन पुरमध्यतः ॥ ७६ ॥ युग्मं ॥ रौहिणेयममुं मुंच | | नरकं व्यवहारिणं ॥ अथ चेन्नो चलिष्याम - स्तव्यं भवतः पुरात् ॥ ७७ ॥ जनवाचं निशस्येत्य - जयः प्राह विवसधीः ॥ नग्ना वयं गृहीत्वामुं । जना व्रजत सत्वरं ॥ ७0 रौहिणेयो बनावं । किं यात्वा क्रियते गृहे ॥ कलंकं मेऽपनयामुं । सत्यं वासत्यमद्य जोः ॥ ७९ ॥ आकर्षयामि भुजगं | फटाटोपोत्कटं घटात् ॥ गृह्णामि गोलमयसो ऽमितप्तं दक्षिणे करे || ॥ ८० ॥ खदिरांगारपूर्ण वा । कुंमे ऊंपां ददाम्यहं । स्वीय निर्मलज्जावत्वा - छिपं खादामिवोव ॥ ८१ ॥ सकलस्यापि देवस्य । पिवामि कोशमादरात् ॥ निजमेवंप्रकारेण । कलंकमपनयामि जोः ॥ ८२ ॥ हसित्वाथानयोऽवादी - ज्जाने त्वच्चरितं समं ॥ श्रमिता दह्यसे नैव । त्वं न सर्वैश्व खाद्यसे || ३ || न वद्ध्यते नवान् पाशैर्विषं न प्रगमेत्तव ॥ निःशूकत्वाच्च धै
·
For Private and Personal Use Only
चरित्र
॥ २५ ॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50