Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ३ ॥ हराः ॥ न जैनधर्मतुल्योऽस्ति । कोऽपि धर्मो जगत्रये ॥ ६३ ॥ गणेशं कथयित्वापि । ति- त्तरं जिह्वया स्वया ॥ हत्वा खादत्यह। मूर्खा । मिथ्याधर्भरता नराः॥६५॥ अथवा नागपंचम्यां । नागमचति गोमयं ।। प्रस्फुरतं चलंतं च । प्रत्यदं नंति नोगिनं ॥६५॥ जिनधर्मपरित्यक्ता । वंतः परटा इति ॥ बब्बूलफलिका बही-नदयंत्यविवेकिनः॥६६॥ जिनधर्मविदिना ये । मानवाः स्युर्महीतले ॥ते देवगुरुपूजायाः। समाचारं विदंति न ॥६॥ अतः श्रीमन्महावीर । विवेकविनयान्विते ॥ मतिः स्फुटा जैनधर्मे । मम नयानवे नवे ॥ ॥६॥ नूपालमंत्रिगोर्वाक्य-मेवमुक्तं शृणोति सः ॥ अमिलनागरो लोक-स्तं निरीक्षितुमाकुलः॥ ६ ॥ अवदत्सकलो लोक । एकवाक्येन वीक्ष्य तं॥ एतं कथं रुक्ष्वांस्त्वं । मंत्री वद सत्वरं ॥ ७० ॥ रौहिणेयोऽन्निधानेन । रमाक्रोमानिकेतनं ।। प्रसिदः पुरवासीन्यः । सत्यलोकसुरडुमः ॥१॥ दत्ते क्रीणाति वा स्वर्ण-कोटिमेष नरोत्तम :॥शुल्कहट्टे ददात्येष । व्यलदं न संशयः॥ २॥ वणिकपुत्रा घनाः संति । जपास्य व्यवहारिणः ।। संप्रेष्यतां निजा दूता-स्ता ॥॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50