Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र । रोहिणे- नायां बुवैिनवाः ॥ व्यवहारिणो वयं मंत्रिन् । नका मुग्धमानसाः ॥ ५१ ॥ युष्मबम- स्यां जानीमः। कथंचन वयं हि न ॥ प्रश्नं चेध्द्यिते किंचि-तध्यक्तं वद मे पुरः ॥२॥ ॥ ७॥ युष्मत्पार्श्वे निषीदति । सन्नायां ये तु कोविदाः॥ युष्मदुक्तं विजानंति । ते नरा नेतरे कि तौ ॥ ५३ ॥ कणेन पुरतो राज्ञ-स्तावुनौ चौरधीसखौ ॥ आयातौ नूपसदसि । वेष्टितौ नरकोटिन्निः ॥ ५५ ॥ विधाय प्रणतिं नूप-मुवाचान्नयमंत्रिराट्। असौ स तस्करो येन । लुंटितं सकलं पुरं ॥ ५६ ॥ नवं नवं करोत्येष । रूपं प्रतिदिनं नृप॥ चरित्रमस्य चौरस्य । न२६ वचनातिगं ॥ ५७॥ पुरारको विनटितो-ऽनेन चौरेण हेलया ॥ नृत्यं कृत्वा वरं लात्वा । स्वरूपेणैष नष्टवान् ॥ ५० ॥ जिनपूजां कुर्वतो मे । समागाजिनमंदिरे ॥ निषेधिकामकृत्वै व । प्राविशञ्चैत्यमध्यतः ॥ ५० ॥ परितः समवसृतिं । नादादेष प्रदक्षिणां ॥ योग्योऽसौ दयस विणायाश्च । तदा शातं मया स्फुटं ॥ ६० ॥ श्रेणिकोऽपि तदोवाच । जैन जयति शासन । विवेकविनयाचार-विचारगुणमंमितं ॥३१॥ तेजोमया हि सर्वेऽपि । ग्रहनक्षत्रतारकाः ॥ न सूर्येण समोऽप्येको । वर्णते कोविदैर्यथा ॥ ६॥ तथा जगत्यां सर्वेऽपि । संति धर्माः मनो ॥ ७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50