Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
चरित्र
॥ ३१॥
लोकं भानय पश्य त्व-मात्मना सदृशं समं ॥ त्वं मंत्री नरेंस्य। मिथ्यात्वस्य समाश्र- यः॥ ५॥ अग्रेऽपि हि त्वया यक्षः। पूजितोऽसंख्यमानवैः ॥ अग्रे नवननाचारं । श्राः कारयसि त्वकं ॥ ६ ॥ नित्यं स्वलक्षणैरेनिः। शुइसम्यक्त्वधारिणं ।। तथा श्रीवीतरागस्य । लक्तं नारायसि स्वकं ॥ ॥ कुर्वेऽस्याः शपथं नाहं । श्रावको जातु निश्चयात् ॥ इत्युक्वा चिंतयित्वा च । पुनराह स तस्करः॥ ए॥ शपयांश्चेत्करिष्यामि । चाग्रहानव संप्रति ॥ आलोचनां गृदिष्यामि । पुनः सुगुरुसन्निधौ । एएचिरं तेऽहं सहिष्यामि । कोपं मरणकारकं ॥ लगिष्ये न पुनर्देव्याः। पादयोमैत्रिसत्तम ॥ ३० ॥ दुःप्रापं नवलकेऽपि । सम्यक्त्वं याति येन मे ॥ प्राणत्यागेऽपि सचिव । विधास्यामि हि तन्न हि ॥१॥ श्रुत्वेति वाक्यं चौरस्य । मुमुदे श्रेणिको नृपः ॥ साधर्मिकोऽयं मंत्रिन मे । चौरो न घटते ह्यसौ ॥२॥ संसत्समदं चौरः स । पुनरूचेऽतिनिर्नयः॥ जनानां पश्यतां मंत्रि-नृतं मां कुरु वानृतं ॥ ॥३॥ इत्युक्ते पूजिता तर्ण। पांचाली मंत्रिणा सुमैः ॥ अतीवरम्यमदिरा-वारिणा स्नापिता स्वयं ॥४॥ यस्याः परिमलेनाप्य-चेता नवति मानवः॥ तत्स्नात्रमदिरावारि । पायि
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50