Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ।। १३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्मितः || ७ || नाहोऽय जवन्नस्ति । परिग्रहपतेर्गृहे ॥ तत्रारकरूपं स । कृत्वातिष्टन्मलिम्लुचः ॥ ८ ॥ तावद्दार्त्तापि न कृता । यावदूढौ वधूवरौ ॥ हयोऽनूत्सतिवेलायां । ग् लात्वा च वरं ययौ ॥ ए ॥ वस्त्रादि सर्वमादाय । तेन नग्नीकृतो वरः । दंरुपाशिकगेहस्य | गवाक्षेऽमोचिनीतिज्ञाकू ॥ १० ॥ कस्मादपि समाचारं । ज्ञात्वा स्वीयाप्तमानवात् ॥ जवात्परिप्रदेशेना-वेष्टयतारकगृहं ॥ ११ ॥ श्रदं गवाक्षमध्येऽस्मि । शिखिनं कोऽपि मास्यतु ॥ इति प्रोक्ते वरेणापि । महान कोलाहलोऽजनि ॥ १२ ॥ निःश्रेणिं मंगयित्वोच्चैः । परिग्रहपतिः स्वयं ॥ वरमुत्तारयांचक्रे । देहक्षेमं च पृष्टवान् ॥ १३ ॥ बंदं गृह्णात्यसौ दंग - पाशिकः पुरमध्यतः ॥ प्रदास्यामो वयं मान-ममुष्यातीव मंजुलं ॥ १४ ॥ तस्मिन्नवसरे मंत्रिसमीपे रुपाशिकः ॥ अभूतू कोलाहलं श्रुत्वा । सानयो गृहमाययौ ॥ १५ ॥ श्रनयस्तान् जगादैव - मत्र किं यूयमागताः ॥ लुंटाका इव किं गेहं । लुंटिष्यथ बलोत्कटाः ॥ १६ ॥ कुत्र यूयं च कुत्रैष । पार्श्वेऽभून्मम सांप्रतं ॥ एष एवास्ति किं लब्धो । युष्माभिः पांवैरपि ॥ १७ ॥ त्वं चेकसि त । बंदग्राही पुनस्त्वसौ ॥ अस्य गेहे वरो लब्धः । प्राहुरेवं च ते For Private and Personal Use Only चरित्र ॥ २३ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50