Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- ॥७॥ लान्यत्ति धनान्यपि ॥ आरुह्य नूरुहान सर्वान् । साईमर्जुनकेतुनिः॥ ३७ ॥ मृगाणां मध्य- चारत्र गः क्रीडां ॥ करोति कमलाननः ॥ विधाय रूपं मायूरं । नरिनत्यैबुदागमे ॥ ३० ॥ तरणं तारणं गंगा-नयां तेन च शिक्षितं ॥ पश्चादपि हि संसार-सागरं स तरिष्यति ॥३॥एवं कलानां हेतोः स । यत्र तत्रापि संचरन् ॥ जानीतः पितरावेवं । स्वदं रमतेऽनकः ॥ ॥४०॥ औषधानि विचित्राणि । मंत्रयंत्रांश्च कोटिशः॥ स जानाति परं नैव । हिंसाकर्म मनागपि ॥ १ ॥ स्वयं कमपि नो हंति । हिंसकांश्चापि वारयन् ॥ रोहिणेयो लुब्धकानां कणात्पाशांशिवनत्यपि ॥ ४२ ॥ स्थित्वा नष्टो याति वेगा-यतीनां वाश्रमेषु सः ॥ धर्मो| पदेशं ते तस्य । ददते च श्रृणोत्यसौ ॥ ४३ ॥ जनको रौहिणेयस्या-न्यदा स्वीयपरिचदात् ॥ श्रुत्वात्मजस्य चरितं । पुत्रमाजूहवत् स्वयं ॥ ४ ॥ पुरः स्थितं लोहखुरो। रौहिणेयंश तमूचिवान् ॥ विनाशयसि वत्स त्वं । गृहसूत्रं न शंसयः ॥ ४५ ॥ हसन्नूचे रौहिणेयः। ॥७॥ पितरं लीलयेव हि ॥ आजन्मतोऽपि मयका । सूत्रं नोच्चालितं पितः॥ ६ ॥ मार्ग न पूर्वजाचीर्ण । नजसि त्वं मनागपि ।। गृहसूत्रमिदं वत्स । सूत्रं नो कर्त्तनोनवं ॥४७॥ अस्मा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50