Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra रोहिले - ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः ॥ ३२ ॥ वाक्यपीयूष कुंडान - वक्त्रपार्श्व स्थितेन च ॥ पन्नगाकृतिना वेली - दंमेनापि विराजितः ॥ ३३ ॥ सांप्रतं चौरमुख्योऽयं । पश्चात्पुण्यवतामपि ॥ रराजेतीव पुंरेण । नृशंसंशोभितालकः ॥ ३४ ॥ दामिमीफलबीजान - दंतश्रेणिर्मनोज्ञवाकू ॥ कंबुग्रीवः पीवरांसः । पृथुवाश्च सत्ववान् ॥ ३५ ॥ युगोपमभुजः शंख-चक्रांकितकरध्यः ॥ कुलिशाकृतिमध्यश्च । रौहिणेयो प्रसन्नधीः || ३६ || गूढगुल्फो मृगजंघः । पद्माकृतिपदघ्यः ॥ गुंजापुंजमनापूर - विराजितनखक्रमः || ३७ || सुवेषः सरलः शांतः । सुप्रसन्नः सदाकृतिः ॥ शमीरः साइसी शूरः । समर्थः समरेऽनयः ॥ ३८ ॥ रागको रूपवान् रम्य - रामारागनिकेतनं ॥ रौहियोऽतिजेता । पुरे राजगृहेऽविशत् ॥ ३५ ॥ नवभिः कुलकं ॥ क्रीतं इव्येण धवल-गृहमेकं मनोरमं । सुधाधवलितं सप्त-भूमिकं नूरिभूषणं ॥ ४० ॥ वृक्ष तत्र युवत्येका । कामकुहिया ॥ प्रतिपन्नांबिकात्वेन । कृता च गृहरक्षिका ॥ ४१ ॥ वैजारपर्वते पूर्व-पुरुपोपार्जितं धनं ॥ कत्यप्यानाययामास । स्वर्णरूप्यादिकं रहः ॥ ४२ ॥ वाणिज्यं मंमितं तेन । इव्ये प्रकटं पुरे || अमंगयच्च स व्य- दीनान् दत्वा निजं धनं ॥ ४३ ॥ वादनानि च For Private and Personal Use Only चरित्र ॥ १६ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50