Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥१
॥
एया नणितः स्वामिन् । किमर्थं गृहमागतः ॥ ६५ ॥ तुरंगस्य मिषेणै तैः । पांमवैस्तव म- दिरं ॥ लुंटितं सकलं नास्ति । तमस्तेषु दीयते ॥ ६६ ॥ पांझवान सकलान् धृत्वा । हन्म्यद्य निशितासिना ॥ ययौ तुरंगशालासु । तलारदो नणनिति ॥ ६७॥रे रे चौर तलारद । तिष्टास्माकं पुरः स्थिरः॥ एवं ब्रुवंत शास्त्राण्या-दायोत्तस्थुश्च पांडवाः॥६॥रे वराकनवान दास-स्ते चामी पांडवा वयं ॥ जगत्रयेऽपि विख्यातं । विहितं नारतं हि यैः ॥६॥ कुर्युः शस्त्राणि कात्कारं । पदयोरुन्नयोरपि । अन्नयो धीसखो नयः। कुरुतेस्म निवारणं ॥ ७० ॥ तेषां प्रतिभुवो गृह्णन् । मंत्री कलिकृतौ पुनः॥ चौरं न वीक्षते क्वापी-त्यधर्षदंडपाशिकं ॥ १॥ लोकास्थानसमासीनो मूर्बयोश्च वलं विपन् ॥ आरक्षको जनश्वास्ति । तस्करोऽपि पुरः स्थितः ॥ ७॥ चेञ्चटिष्यति हस्ते मे । कश्रमप्येष तस्करः॥ व्यपोहिष्यामि तशेषं । नव्यरीत्या स्वचेतसः ॥ ७३ ॥ स नातिष्टत्पापमति-लुटितेन गृहेण मे॥ वैरं तु कारयामास । मयका सहः पांमवैः ॥ ७ ॥
एवं विनाषमाणं तं । निरीक्ष्य जनताग्रतः॥ रौहिणेयो जहासाच्चै-रुदमीयत पक्षिवत्
॥१
॥
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50