Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रोहिले -
॥ १८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्र - मर्धरात्रे प्रदाय सः ॥ सर्वस्वं जगृहे शीघ्रं । मुक्तं यात्वा स्ववेश्मनि ॥ ५५ ॥ श्रेणिकस्याश्वरत्नं चा-पहृत्यातीववेगतः ॥ बीजत्सतेस्म तत्हात्र - छारे चौरावतंसकः ॥ ५६ ॥ गत्वा जागरयामास । पांवांश्चापि यामिकान् ॥ उत्तिष्टतार्थयत जो-स्तुरंगं दंडपाशिकं ॥ ५७ ॥ यामिकाः सहसोवाया - ऽनिरीक्ष्यापि च वामवं ॥ पदं निरीक्षितुं लग्नाः । कृत्वा दीप्रप्रदीपिकाः || ५८ || श्रारक्षकगृहेऽगच्छत् । पदस्तुरगसंजवः ॥ कोलाहलं प्रकुर्वाणा । मिलिता - श्वामिकाः || ५ ||
एतावतापि ग्रासेना - मुष्य वांबा न पूर्यते ॥ ततो हरति नूपस्या- श्वरत्नमिति वा दिनिः ॥ ६० ॥ सुतश्चतुरके दंड - पाशिकस्तैः क्रुधोछतैः ॥ धृतस्तत्रैव तुरंगे - ऽश्ववारश्च कृतो तं ॥ ६१ ॥ प्रज्ञाते पुरतो राज्ञः । स चानीयत पांरुवैः ॥ यथा रजोत्सवे लोकै-रजोत्सवनरेश्वरः ॥ ६२ ॥ सचिवेनाज्जयेनोचे । न चौरो घटते ह्ययं ॥ विचारयोग्यं किमपि । कारणं स्थूलमस्ति जोः ॥ ६३ ॥ यावत्तत्कारणं वेद्मि । नाहं सम्यक् प्रकारतः ॥ युष्माभिर्न विधातव्यः । कलिस्तावत्सन्नागणे ॥ ६४ ॥ आरक्षको गृहे यातो । वाक्येनाजयमंत्रिणः ॥ गृहि
For Private and Personal Use Only
चरित्र
11 2011

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50