Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥३०॥
॥ ५ ॥ जगृहे गवता तेन । तलारककमस्तकात् ॥ पट्टकूलं च नूपेन । प्रदत्त शीर्षवेष्टनं ॥ ॥७६॥ प्रासादांगमारुह्य । बन्नाषेऽथातिनिर्नयः ॥ विनाषसे किं वराक। ज्ञातं स्थाम मया तव ॥ ७॥ तव खळं मया विनं । अग्रेऽपि तव हस्ततः॥ मयैव पातितं छात्रं । मंदिरे तव कातर ॥ ७ ॥ हृत्वाश्वं पांडवैरं । मयैव तव कारितं ॥संप्रत्येवोत्तरीय ते। मया तव मस्तकातं ॥ ॥ विलंबं कुरु मा दंड-पाशिकाधम सत्वरं ॥ युक्षयायांति ये वीरास्तानाकारयतु नवान् ॥ ७० ॥ किंचित्क्रीडां पुनः कुर्वे । यथा तैः सममादरात् ॥ बुझ्दिानाय च पुन-राह्वयानयमंत्रिणं ॥ १ ॥ मां गृहितुं न शक्रोषि । बालमेकाकिनं नवान् ॥क्व ते चौरघरट्टत्व-मद्य नोः सकलं गतं ॥ २ ॥ अमिलबहुलो लोक-स्तत्रायातोऽनयोऽपि च ॥ तदा परिग्रहणोचे-ऽनयो वीतन्नयस्त्विति ॥ ३ ॥ बीटकस्य प्रसादं चेत् । कुरुषे मंत्रिराज नः॥ वयं व्यपनयामोऽस्य । तच्चौरस्यान्निधामपि ॥ ४॥ प्राह चौरो निशम्येति । यद्येवं कुरुत स्फुटं ॥ तत्किमप्यनृणीनावं । भुक्तस्य नजताखिलाः ॥ ५॥ वस्त्रव्याघेश्च युप्मानिः । कणिकाया विनाशनात् ॥ नक्षितं निखिलं राज्यं । श्रेणिकस्य क्षमाभुजः॥६॥
॥३०॥
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50