Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रोहिणे
॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा करे तु जयं स्फुटं ॥ ११ ॥ राजानं राजपुत्रं च । मंत्रिणं दंडपाशकान् ॥ नटिष्याम्यनिशं रात्रौ । रात्रावागत्य लीलया ॥ १२ ॥
इत्युक्त्वा स ययौ तेषां । पश्यतामपि चौरराट् ॥ जग्मिवान कोऽपि न पृष्टौ । सर्वकोSपि जिजीविषुः ॥ १३ ॥ पिधाय कर्णौ पाणिभ्यां । तातादेशं प्रमाणयन् ॥ वीरसमवसरणं । दृष्ट्वा चेत्युत्सुकोऽचलत् ॥ १४ ॥ चरणे चरतस्तस्य । तीक्ष्णो जनश्व कंटकः ॥ शशाक तेन नो गंतुं । स एककमपि क्रमं ॥ १५ ॥ एकेन पाणिना की । विधाय त्वरितं ततः ॥ द्वितीयेनोद्दधारासौ । कंटकं पादतो निजात् || १६ || गंजीरध्वनिना प्रौढं । श्रीवीरस्य जगङ्गुरोः ॥ रौहिणेयोऽशृगोहाक्यं । व्याख्यानं कुर्वतस्तदा ॥ १७ ॥ महीतलास्पशिपादा । निर्निमेषविलोचनाः ॥ अम्लानमाल्या निःस्वेदा । निरुजांगाः सुरा इति ॥ १८ ॥ बहुश्रुतमिदं धिग्धि - गित्याशुद्धृतकंटकः ॥ विधाय कर्णौ पाणिभ्यां । तथैवापससार सः ||१५|| बहुमूल्यं वीक्षमाण - स्तत्खऊं गृहमाप्तवान् ॥ प्रणम्य जननीं प्रोचे । कुरु शांत मनस्तव ॥ ॥ २० ॥ मातरारकककरात् । खकमेतन्मया हृतं ॥ पितुः प्रयोजनस्यार्थे । त्वच्चित्तधृतिहेतवे
For Private and Personal Use Only
चरित्र
॥ १४ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50