Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र ॥१३॥ रोहिणे- लो ययौ ॥ ब्रूते न्यायेन मातासौ । दोषोऽस्याः कोऽपि न ध्रुवं ॥ ए ॥ ध्यात्वेति निःलसा- 1 Ko रासौ । क्रीमां कुर्वन गुदागृहात् ॥ लघूष्ट्ररूपं चके च । मंत्रशक्त्या महत्तरः ॥ १ ॥ पुर प्रतोलीमारुह्य । चिरं स्थित्वोष्ट्ररूपन्नाकू ॥ प्रौढप्रासाद आसीनो। गीतं गायति निरं॥७॥ गीतमध्ये वदत्येवं । रे प्राहरिक जाग्रहि ॥ चिंतय श्रीहरं चौरं । पुरमध्ये समागतं ॥३॥ यो रौप्यखुरपुत्रोऽनू-चौरो लोहखुराह्वयः॥ तत्पुत्र नष्ट्ररूपोऽहं । चौरविद्याबलोत्कटः ॥४॥ लुप्ता यैर्मपितुर्मासा । रासकान दापयंति ते ॥ अन्यासा अस्मदंगेऽप्य-न्यायस्यैव स्वत्नावतः एए ॥ पुरमध्येऽधनो लोको । निःश्वासांस्तु विमुंचति ॥ नूपतेः सकलो दोषः-सोऽनयस्यापि मंत्रिणः॥६॥ मां मा जानीत करन्न-महं तस्करशेखरः ॥ वैन्नारगिरिवास्यस्मि। बहुसंतापकारकः॥ ए ॥ लुप्यते श्रासनं यस्य । जीवतोऽनुक्रमागतं ॥ तदीयवदनं दृष्ट्वा । जलं पिबति कः क्षितौ ॥ ए॥ ज्ञास्यते सकला बुद्धि-रत्नयस्याथ मंत्रिणः॥ राज्ञः परिछदस्यापि । शक्तिः स्थाम च सांप्रतं । ए इत्यर्थगर्ने तशाक्यं । सर्वे शृण्वंति मानावः ॥ प्रदोपदीप्रधवल-गृहे राशश्च वक्षन्नाः॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50