Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रौहिणे-
चरित्र
॥ १० ॥ शनैः शनैस्तं परितो-ऽमिलच्च बहुलो जनः ॥ स नझीय ततः स्थाना-न्महिषी- वाटकान् ययौ ॥१॥ तपं सहसा दृष्ट्वा । पुरसंकीर्गस्थानके ॥ महिष्यो युगपत्रस्ताः । प्रौढनादन्नयाकुलाः॥२॥ये येऽनवन्महिषीणां । वाटकास्तत्र सोऽगमत् ।। अन्वेति कांदिशिकाश्च । ता रटन् पुरमध्यतः॥३॥ पुरमध्येऽतिसंकीर्णे । महिषीपातिताजनात् ॥ धाटीपातादपि प्राज्यो-ऽनवत्कोलाहलो महान् ॥ ४॥ तदा श्रीश्रेणिकदमापो-निवछातायनस्थितः॥ तदोनोऽपि समायातो-ऽनुव्रजन्महिषीवजान् ॥ ५ ॥ महिषीस्वामिनोऽपीयु-स्तत्र श्वाससमाकुलाः॥ आरक्षकोऽस्ति तन्मध्ये । मुख्योऽसिव्यग्रहस्तकः ॥ ६॥ त्यक्त्वोष्ट्ररूपं सहसा-विद्यारदकरादसिं ॥ अन्नजज्ञेहिणेयः सो-दृश्यन्नावं क्षणादपि ॥ ७॥ तत्रेति क्रीमतस्तस्य । नानोरप्युदयोऽनवत् ॥ स तिष्टन् जनमध्येऽपि । न कैश्चिदपि बुध्यते ॥७॥ क्रीमता रौहिरोयेन । कलितोऽनयमंत्रिराट् ॥ नालदि त्वन्नयनाथ । रौहिणेयः स चौरराटू ॥ ॥ अध्वानो महिषीरुक्ष । मर्त्यकोटिसमाकुलाः॥ न कोऽपि तेन कुत्रापि । गंतुं क्रममपि दमः॥१०॥ गछता तेन चौरेण । प्रणम्यान्नयमंत्रिणं ॥कचे लोकोऽल्पमपि मे ।
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50