Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोविणे-
चरित्र
र-मन्नयेनेति वाक्यतः॥ जना लोहखुरस्याश्रो-त्यापिताः शुल्कहतः ॥ ६॥ ते गत्वा । कंदराहारे । निखिलाः खिन्नमानसाः॥ रोहिएचपि रोदोच्चै-र्वीक्ष्य तांश्च समागतान ॥णा रौहिणेयप्रसूः स्थित्वा । रुदंती तानन्नाषत । ग्राम विहाय किं यूय-मायाता अत्र कंदरे॥ ॥ १॥ वाकप्रपंचं विधायेत्य-नयेन प्रहिता वयं ॥ समाकर्णय नो वाक्यं । मातरेकमयो हितं ॥ ७ ॥ मिलिष्यत्यवनीन -नवत्या यदि नंदनः ॥ तत्पालयिष्यति ग्रास-मन्यथा नैवधवः ।। ३ ।।
तेषां वचांसि श्रुत्वेत्य-रुदत्सा रोहिणीपुनः॥ गृणतीति गुणान् नर्तुः। परासोः प्रौढया गिरा ॥ ४ ॥ त्वांविनेयं नवनार्या । निराधारा रटत्यहो । एकवारं स्वकीय त-दर्शनं देहि वल्लन ।। ७५ ॥ नूमौ पंचाननस्याद्य । कुरंगा विचरत्यहो ॥ नानवोऽद्य गता नानो-स्तमसः प्रसरोऽनवत् ॥ ७६ ॥ अद्यासने मृगपते-र्ददुः पारापताः पंद ॥ परेषां तस्कराणां य-- चनावसरोऽजनि ॥॥ गिरेर्मूले गुहा गुर्वी-राकलय्य स्वचेतसा ॥ प्रकटीनविता नर्तस्त्वां विना कोऽश्मिस्तके ॥७॥ दिवाप्यज्ञातमार्गाणां । निशीथेनवताविना ॥ दरीणां श्वा
॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50