Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
चरित्र
रौहिणे- त्रागतांश्च विश्वस्तान् । सर्वजातिसमुन्नवान् ॥ किंचित्किंचित् समाख्याय । स जनान् विप्र-
तारयेत् ॥५॥ते विप्रतारिताः संत-स्त्यक्त्वा जायांगजानपि ॥ नवेयुः सर्वविषय-व्यापा॥॥॥ रेषु पराङ्मुखाः ॥ ६० ॥ तलदमीग्रहणे लोनं । मा कास्त्विं मनागपि ॥ गृहीतुं शक्यते 1. कैश्चि-ध्यक्तापि न हि सा जनैः ॥६॥ अंधीनवेः सदापि त्वं । वत्स तन्मुखवीक्षणे ॥ तहचःश्रवणेऽकर्ण-स्त्वं चेन्नक्तः पितुरथ ॥६॥
कार्येऽमुष्मिन् वचोबंध । विधेहि मयका समं ॥ तातादेशः प्रमाणं मे । रोहिणेयोऽप्यदोऽवदत् ॥ ६३ ॥ कियनिर्वासरैलॊह-खुरःपंचत्वमाप्तवान् ॥ ग्रासास्तव ते तेऽस्य । समायांति गुहागृहे ॥ ६॥ ये चौरा रोहिणेयस्य । संत्यन्ये परिपंथिनः ।। चौरपंचत्ववाती तेऽनयं लेखादजिझपन् ॥ ६५ ॥ लेखमध्ये च लिखितं ॥ ज्ञातास्मानिर्मतिस्तव । तदात्मजस्य शावस्य । यद् ग्रास यवसि स्वकं ॥ ६६ ॥ वैद्यैश्चिकित्स्यमानोऽस्ति । स्वामी वो रोग- पीमितः ॥ तेन स्थ यूयमादूता-स्तत्र च व्रजत चुतं ॥ ६७ ॥ आगबत पुन!यं । जाते तस्मिनिरामये ॥ मृते पुनर्नवं ग्रासं । करिष्यति च वो नृपः ॥ ६ ॥ ज्ञात्वा लेखसमाचा
ए॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50