Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 6
________________ विषयाः विमलमेदाः, शोधनं मारणंच ३४ माक्षिकमेदाः तुत्थस्य मेदाः शोधनं स ३५ " "" त्त्वपातनं च उपरसाः ... ५०० ... ... मेदाः गन्धकशोधनं "" हरितालस्य भेदाः, शोधनं च ४० मनःशिलाया मेदाः, शो ... धनं च रसे गन्धकारणविधिः बीजादिचारणविधिः ... " ,बीजा दिजारणविधिः 39 ... ... ... ... ... ... प्रकारान्तरेण गन्धकादि जारणविधिः रस सिन्दूरविधिः रसकर्पूरविधिः रत्नभेदाः नवरत्नमुद्रिकाप्रकारः ... ग्रहप्रातिकूल्ये रत्नानां धारणदानविधिः. वज्रादिरत्नोत्पत्तिः, वज्राणां जातिचतुष्टयं वज्रोत्पत्तौ मतान्तरं ... वज्राणामष्टप्रकारकं ज्ञानं सारणविधिः मुखबन्धविधिः वेधनविधिः ५१ प्रकारान्तरेण जारणादिविधिः हिङ्गुलोत्थितसूतस्य संस्कारेण क्रमवेधविधिः ५३ २६ 430 ... ... पू. पं. २४ २० ... ... ३६ ३८ ... " ४० ४४ ४५ ४६ ४८ ४९ ५० 22 ," ૬૪ "" "" "" २९ | रेखा लक्षणं १ वज्रगुणाः ५४ २१ ५८ ६ ५९ २५ ६२ २० ६३ ३ विषयाः द्विजादिवज्रलक्षणं वज्रदोषाः बिन्दुलक्षणं ११ | काकपदलक्षणं १२ यवलक्षणं मललक्षणं २० ... ... ... वज्रखनयः २२ | मानपरिभाषा २५ | वज्रमौल्यज्ञानार्थं त्रैराशिककथनं २४ Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... ... ... ... ... परीक्षाकरणप्रकारः वज्रपरीक्षायां विचारणीयानि परीक्षक मण्डली प्रवेशानर्हाः एकेन मौल्यविचारणा न कार्या श्रेष्ठमौक्तिक लक्षणं मौक्तिकदोषाः ... ... मौक्तिक गुणाः अष्टौ मौक्तिकभूमयः... अष्टविधमौक्तिकानां ल १२ क्षणानि २५ | रक्तपित्तस्य निदानलक्षण चिकित्सिता नि ९ १६ | कासश्वास हिकानां,, २७ | राजयक्ष्मणः ... ७ रत्नमौल्यप्रयोक्तुर्गुणाः >> २४ | अज्ञानिनो मौल्यप्रयोगे दोषः १७ | अङ्गुलीयादौ वज्रविन्यासप्र २० कारः ... ... ... ... पृ. पं. ६५ ६६ 39 00: "" "" "" 34 " "" ૬૮ "3" " २७ ७० २० २७ " "" ३१ ७१ જ ९ " "" -७२ A 33 १२ १५ १६ २५ २८ ४ " १० २३ २ ७६ ७७ १३ ९ १९ "" ७३ २५ १९ २७ २८ १२ . ५ १६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 144