Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 5
________________ रसपद्धत्या विषयानुक्रमणिका । विषयाः मङ्गलाचरणं चिकित्सामेदाः तत्र दैवी चिकित्सायाः ... प्रशंसा रसस्य स्वरूपं दोषाश्च रससंस्काराः स्वेदनविधिः मर्दनविधिः मूर्च्छनविधिः ऊर्ध्वपातनविधिः अधःपातनविधिः ... तिर्यक्पातनविधिः बोधनविधिः . नियमनविधिः ... "D ... ... ... ... ... ... ... ... ... *** ... ... ... ... ... पु. " २ दीपनविधिः अष्टसंस्कारैः संस्कृतरसस्य खरूपं संक्षेपेण रसशोधनविधिः १६ ... 22 १७ 19 २८ " ३ २२ ४ २० ३१ ३० २ २ ६ ७ ८ १० ११ १२ १३ " १४ १५ १८ पं. विषयाः ९ ताम्र भस्मनः प्रथमः प्रकारः २३ ११ द्वितीयः २४ >> १९ " 22 29 23 नागभस्मविधिः तृतीयः चतुर्थः " " Shree Sudharmaswami Gyanbhandar-Umara, Surat २५ १६. वज्ञभस्मनः प्रथमः प्रकारः २६ ૪ द्वितीयः तृतीयः चतुर्थः ૨ २८ | पक्कापक्कहेम गुणाः ८ | लोह भस्मगुणाः ४ ताम्र भस्मगुणाः २ च हिङ्गुलाद्रसाकर्षणविभिः लोह मेदाः कान्तनेहलक्षणं लोहानां सामान्यशोधनविधिः,, हेमभस्म विधिः हेमभस्मनो द्वितीयः प्रकारः २० ४ शिलाजतुमेदाः ७ | अभ्रकशुद्धिः १८ | अभ्रक भस्मविधिः ... " १० शिलाजतुशोधनं " तृतीयः रौम्यमविधिः 79 २१ २७ शिलाजतुगुणाः लोहमरस्तवः प्रथमः प्रकारः २२ १३ | द्वितीयशिलाजतु गुणाः द्वितीयः 33 ... ... येषां भस्म योगेषु येषां च पृथग्योज्यं तन्निर्देशः ... 29 "? ... " " " शेषलोहानां मारणविधिः २७ " " ... ... ... 674 वङ्गभस्मगुणाः २७ षण्महारसा: १६ | वैक्रान्त मेदाः . ... २९ वैक्रान्तस्य शोधनं मारणं च १७ अग्रकमेदाः, तेषां लक्षणानि ... ... पू. पं ३ doo "3 ... ... 10 "" " "" 33 २८ " " २९ "" "> ३१ " ... २८ " १८ २८ ३३ २८ | चपलमेदाः, शोधनं गुणाथ ३४ ~ * ~ * ~ ~ ~ १२ २१ ८ १४ - ** *** * ~ * ~ * ~ १५ ३० ११ ૧ ९ १९ ३२. १९ ૨ $ ३१ १५ ३१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 144