________________
प्रस्तावना।
(३३)
११ गुणचन्द्रः ।
१३ जयमंगलः । (वृत्तरत्नाकर१२ शालिभद्रः (गच्छमतप्र०) टीकायाम्
१४ रामचन्द्रः देवमूरिसमकालीनविद्वांसः १ हेमचन्द्रसूरिः।
१३ आनन्दसूरिः । २ रामचन्द्रसूरिः (हेम० शिष्यः) १४ अजितदेवसूरिः (गुरुभ्राता) ३ गुणचन्द्रसूरिः ( ,) १५ विजयसिंहसूरिः । ४ उदयचन्द्रः ( , ) १६ धर्मयोषः । ५ जिनचन्द्रसूरिः (खरतर ग०) १७ कमल कीर्तिः । ६ जिनदत्तसूरिः ( , ) १८ श्रीपालः (श्रावकः ) ७ जिनपतिसूरिः ( , ) १९ यशःपालः ( , ) ८ जिनवल्लभसूरिः ( , ) १० वाग्भटः (मंत्री , ) ९ जिनभद्रसूरिः । २१ यशोवीरः( , , ) १० चन्द्रप्रभसूरिः । २२ उदयनः (,, , ) ११ हरिभद्रसूरिः (नेमिच० कर्ता) २३ कुमारपालो (भूपः) १२ चन्द्राचार्यः । २४ सिद्धराजजयसिंहों (,)
वादिदेवसरेमित्राणि प"विमलचन्द्र-हरिचन्द्र-सोमचन्द्र-पार्श्वचन्द्र-कुलभूषण-शान्तिअशोकचन्द्रादयो विपश्चितो देवसूरेमित्राणि बभूवुः ।
५३. हैमविभ्रमटीकाकारः, तत्-प्रशस्तिश्लो. १ । 48. Ipigraphia Indica vol. ix P. 79. ५५. प्रभाकच० दे० प्रबन्ध श्लो० ११।