Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 173
________________ ०१९-२१] अष्टमः परिच्छेदः नदीष्णत्वं- कुशलत्वं, शेषं स्पष्टम् ॥ १८ ॥ साधकबाधकोक्ति वादि-प्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, गुणदोषावधारणं, यथावसरं तत्त्वमेकाशनेन कथाविरमणं, यथासम्भवं सभायां कथाफलकथनं भैषां कर्माणि ॥ १९ ॥ यदा वादि-प्रतिवादिनौ स्वयमनङ्गीकृतपक्षप्रतिपक्षौ प्रवर्तेते तदा ' स्वया शब्दस्य नित्यत्वं साधनीयं त्वया च कथञ्चिन्नित्यत्वम् ' इत्येवंरूपयोः पक्षप्रतिपक्षयोरङ्गीकारणा, सर्वानुवादेन वा वक्तव्यम्' इत्येवंरूपस्य कथाविशेषस्याङ्गीकारणा, 'अनेन प्रथमं वक्तव्यमनेन पश्चात् ' इत्यप्रवादोत्तरवादनिर्देशः, वादि-प्रतिवादिभ्यामभिहितयोः साधकबाधकवचनयोर्गुणदोषावधारणं, यदा एकेन प्रतिपादितमपि तत्त्वमन्येन नाभ्युपगम्यते, यदा वा द्वावपि तत्त्वपराङ्मुखमुदीरयन्तौ न विरमतः तदा तत्त्वप्रकाशनेन तयोर्विरमणं, जय-पराजयादिरूपं वादफलकथनं चैषां सभ्यानां कर्माणि कर्तव्यानि ॥ १९ ॥ प्रज्ञाज्ञैश्वर्य क्षमा-माध्यस्थसम्पन्नः सभापतिः ॥ २० ॥ १२९ वांदि-सभ्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म ॥ २१ ॥ १. प्रकाशेन । २. वादिप्रतिवादिभ्या

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177