Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतत्त्वालोके [स०६-७ हि-यस्मात् तस्य आप्तस्य वचनमविसंवादि-सफलप्रवृत्तिजनक भवति तस्मात् स आप्त इति भावः ॥ ५ ॥
स च द्वधा लौकिको लोकोत्तरश्च ॥ ६॥ लौकिको जनकादिलों कोत्तरस्तु तीर्थकरादिः ॥७॥
अत्राऽऽहुर्मीमांसकाः-नहि पौरुषेयस्याऽऽगमस्य प्रामाण्यं भवितुमर्हति, भ्रमप्रमादादिदोषमुलभत्वात् पुरुषस्य, न च स्वर्गायतीन्द्रियवस्तुदर्शित्वं कस्यापि सम्भवति येन तदंशे तद्चनस्य प्रामाण्यं भवेत् , तस्मादपौरुषेयो वेद एवागमप्रमागवेनाङ्गीकरणीयः, न च वेदेऽपौरुषेयत्वमसिद्धं, 'वेदोऽपौरुषेयः संप्रदायाऽयवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्' इत्यनुमानेन तत्र तस्य सिद्धत्वादिति ।
तदतितुच्छम् , द्वितीयपरिच्छेदे सर्वथा दोषासंस्पृष्टस्य सकलार्थ. दर्शिनः पुरुषधौरेयस्य सर्वज्ञन्य प्रसाधितत्वात् , तदचनामाण्ये बाधकाभावात्।यदुक्तं - "अौरुषेयो वेद एव आगमप्रमागवेनाङ्गीकरणीयः" इति तदपि न युक्तम् , वेदस्य वर्णात्मकत्वात्, वर्गानां पुरुषप्रयत्नबन्यत्वाद् भारतादिवत् पौरुषेयत्वमेव सिध्यति । न च पुरुषप्रयत्नमन्तरोत्पद्यमानो वर्गात्मकः शब्दः केनचित् कुत्राप्युपगम्यः ।
यत् तु "संप्रदायाऽव्यवच्छे दे सत्यस्मर्यमाणकर्तृकत्वात्" इति हेतुरपौरुषेयेसापकत्वेनोपन्यस्तः सोऽपि विशेष्यासिद्धिदोषदुष्टत्वान स्व. साध्यसाधनायाऽलं, वैदिकैरेव नैयायिकादिभिर्वेदस्य ईश्वरकर्तृकत्वेन स्मरणात् । विशेषणं च संदिग्पासिद्धं, तथाहि-मादिमतामपि
१. °त्तरस्तीर्थ ख।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177