Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतत्वालोके [०५९-६१ अतस्तदाभासस्यापि साधर्म्य-वैधर्म्यभेदेन द्विविधत्वमर्थादायातम् । तत्र साधर्म्यण दृष्टान्ताऽऽभासो नव प्रकार इत्यर्थः ॥ ५८॥ साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, संदिग्धसाध्यधर्मा, सिन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयः, अप्रदर्शितान्वयः,
विपरीतान्वयश्चेति ॥ ५९॥ साध्यधर्मविकलादिभेदेन साधर्म्यदृष्टान्ताऽभासो नवविध इत्यर्थः ॥ ५९॥ तंत्रापौरुषेयः शब्दः, अमूर्तत्वाद्, दुःखवदिति
साध्यधर्मविकलः ॥६॥ अत्र दृष्टान्ते दुःखे अपौरुषेयत्वं नास्ति, पुरुषव्यापारजन्यत्वाद् दुःखस्य । तस्मात् साध्यधर्मेणापौरुषेयत्वेन विकलत्वादयं साध्यधर्मविकलाख्यो दृष्टान्ताऽऽभास इत्यर्थः ॥ ६ ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति
साधनधर्मविकलः ॥ ६१॥ + अत्र "द्विपदाद् धर्मादन् ॥ ७/३/१४१ ॥ इति सिद्धहेमचन्द्राख्यव्याकरणसूत्राद् अन् न भवत्यतो व्याकरणदोष इति न मन्तव्यं मनीषिभिः, कर्मधारयपूर्वपदबहुव्रीहिसमासेन साधुत्वात् । यदाहुः कवीश्वराः श्रीमेघविजयोपाध्यायाश्चन्द्रप्रभायाम्-"सन्दिग्धसाध्यधर्मत्यादौ तु कमर्धारयपूर्वपदो बहुब्रीहिः" अ० ७/३/१४१ पृ. १३२ इति ॥ सन्दिग्धः साध्यो धर्मो यत्र स सन्दिग्धसाध्यधर्मा इति तत्सिद्धिः। एवमन्यत्रापि । संशोधकः-मुनिहिमांशुविजयः ।
१. 'न्वयश्च क । २ तत्राद्योऽपौरु क ।

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177