Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतत्वालोके [९० ६५-६८ नायं सर्वदर्शी, रागादिमत्त्वात् , मुनिविशेषवदिति
संदिग्धोभयधर्मा ॥ ६५ ॥ दृष्टान्ते मुनिविशेषे साध्यधर्मस्य सर्वदर्शित्वस्य साधनधर्मस्य रागादिमत्त्वस्य च संशयविषयत्वादयं संदिग्धोभयधर्मा ॥६५॥
रागादिमान् विवक्षितः पुरुषः, वक्तृत्वाद,
इष्टपुरुषवदित्यनन्वयः ॥६६॥ 'विवक्षितः पुरुषो रागादिमान् , वक्तृत्वाद् , इष्टपुरुषवत्' इत्यत्र दृष्टान्ते इष्टपुरुषे यद्यपि रागादिमत्त्वं वक्तृत्वं च साध्य-साधनधर्मी दृष्टौ तथापि 'यो यो वका स स रागादिमान्' इति व्याप्यभावादनन्वयलक्षणो दृष्टान्ताऽऽभास इत्यर्थः ।। ६६ ॥ अनित्यः शब्दः, कृतकत्वाद्, घटवदित्यप्रदर्शितान्वयः
॥६७ ॥ अत्र दृष्टान्ते घटे 'यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वम्' इत्यन्वयव्याप्तिर्वर्तते तथाऽपि वादिना वचनेन न प्रकाशितेत्यप्रदर्शितान्वयः ॥ ६७॥ अनित्यः शब्दः, कृतकत्वाद्, यदनित्यं तत् कृतकं,
घटवदिति विपरीतान्वयः ॥ ६८॥ अत्र 'यत् कृतकं तदनित्यम्' इत्यन्वये वक्तव्ये "यदनित्यं तत् कृतकम्" इति विपरीतमुक्तं तस्मादत्र विपरीतान्वयो दृष्टान्ताऽऽभासः ।
इदमत्र तात्पर्यम् - प्रसिद्धानुवादेन ह्यप्रसिद्ध विधीयते । प्रकृतानुमाने तु कृतकत्वं प्रसिद्धं, हेतुत्वेनोपादानात् । अनित्यत्वं चाप्रसिद्ध साध्यत्वेन निर्देशात् । यदित्यनुवादसर्वनाम्ना प्रसिद्धस्य हेतोरेव निर्देशो

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177