Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 153
________________ सू० १२-१५] सप्तमः परिच्छेदः द्वयोर्धर्मिणोः, धर्म-धर्मिणोर्वा विषये ऐकान्तिकभेदाभिप्रायो यः स नैगमाऽऽभास इत्यर्थः ॥ ११ ॥ यथा-आत्मनि सत्त्व चैतन्ये परस्परमत्यन्तं पृथगभूते इत्यादिः ॥ १२ ॥ एवं 'पर्यायवद् द्रव्यं वस्तु च परस्परमत्यन्तं पृथग्भूते' सुखजीवयोश्च परस्परमात्यन्तिको भेद इत्याकारको योऽभिप्रायविशेषः स नैगमाऽऽभास इत्यर्थः ॥ १२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥ सामान्यमात्रग्राही-सत्वद्रव्यत्वादिसामान्यमात्रविषयकः परामर्श:-अभिप्रायविशेषः संग्रहः । सममेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रह इति व्युत्पत्तेः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अयं संग्रहाल्यो नयः परसंग्रहमेदेन द्विभेद इत्यर्थः ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्र ममिमन्यमानः पैरसंग्रहः ॥१५॥ सामान्यं द्विविधं परसामान्यमपरसामान्यं च। तत्र शुद्धद्रव्यापरपर्यायं सत्ताऽऽख्यं परसामान्यम् । द्रव्यत्वपृथिवीत्वादिकमपरसामा. १. इत्यादि । २. सत्तामात्रक। ३. परः संग्रहः ।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177