Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतरवालोके [सू०१५-१८ ननु प्रमाण-फलयो : साध्य-साधनभाव एव कुतः ? इत्याशङ्कायां प्रथमं तावत् प्रमाणस्य साधनत्वं साधयन्ति-- प्रमाणं हि करणाख्यं साधनं, स्व-परव्यवसितौ
साधकतमत्वात् ॥ १५॥ यत् खलु क्रियायां साधकतम तत् करणाऽऽक्ष्यं साधनं यथाकुठारः, साधकतमं च स्व-परव्यवसितौ प्रमाणं तस्मात् करणाख्यं साधनमिति ॥१५॥ स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु
साध्यं, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत् प्रमाणेन निप्पाचं तत् साध्यं यथा-उपादानबुद्धयादिकं, प्रमाणेन निष्पाद्यं च स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं, तस्मात् तत् साध्यमिति ॥ १६ ॥ प्रमातुरपि स्व-परव्यवसितिक्रियायाः कथश्चिद्
भेदः ॥ १७ ॥ न केवलं प्रमाणात् स्व-परव्यवसितिक्रियाया भेदः किन्तु प्रमातुरास्मनोऽपि सकाशाद् भेद इत्यर्थः ॥ १७ ॥ कर्तृ-क्रिययोः साध्य-साधकभावेनोपलम्भात् ॥१८॥
ये साध्य-साधकभावेनोपलभ्येते ते भिन्ने, यथा-देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृ-स्वपरव्यवसितिलक्षणक्रिये, तस्मात् कथञ्चिद् भिन्ने इत्यर्थः ॥ १८ ॥
१. निःपाय ।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177