SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतरवालोके [सू०१५-१८ ननु प्रमाण-फलयो : साध्य-साधनभाव एव कुतः ? इत्याशङ्कायां प्रथमं तावत् प्रमाणस्य साधनत्वं साधयन्ति-- प्रमाणं हि करणाख्यं साधनं, स्व-परव्यवसितौ साधकतमत्वात् ॥ १५॥ यत् खलु क्रियायां साधकतम तत् करणाऽऽक्ष्यं साधनं यथाकुठारः, साधकतमं च स्व-परव्यवसितौ प्रमाणं तस्मात् करणाख्यं साधनमिति ॥१५॥ स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यं, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत् प्रमाणेन निप्पाचं तत् साध्यं यथा-उपादानबुद्धयादिकं, प्रमाणेन निष्पाद्यं च स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं, तस्मात् तत् साध्यमिति ॥ १६ ॥ प्रमातुरपि स्व-परव्यवसितिक्रियायाः कथश्चिद् भेदः ॥ १७ ॥ न केवलं प्रमाणात् स्व-परव्यवसितिक्रियाया भेदः किन्तु प्रमातुरास्मनोऽपि सकाशाद् भेद इत्यर्थः ॥ १७ ॥ कर्तृ-क्रिययोः साध्य-साधकभावेनोपलम्भात् ॥१८॥ ये साध्य-साधकभावेनोपलभ्येते ते भिन्ने, यथा-देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृ-स्वपरव्यवसितिलक्षणक्रिये, तस्मात् कथञ्चिद् भिन्ने इत्यर्थः ॥ १८ ॥ १. निःपाय ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy