Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 137
________________ सू० ५२-५३ ] षष्ठः परिच्छेदः ९३ दूषितत्वात् । प्रतिवादिनां जैनानामागमे ' विज्ञानेन्द्रियाऽऽयुषां वृक्षेषु प्रतिपादितत्वात् । वाद्यसिद्धेरुदाहरणं तु - 'सुखादयोऽचेतनाः, उत्पत्तिमत्वात्' इत्यत्र वादिनः सांख्यस्योत्पत्तिमत्त्वमसिद्धं तन्मते आविर्भावस्यैवाङ्गीकारात् ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथाऽनुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५२ ॥ यस्यान्यथाऽनुपपत्तिः - अविनाभावः साध्यविपर्ययेणैव साध्याभावेनैव निश्चीयते न तु साध्येन स विरुद्ध इत्यर्थः ॥ ५२ ॥ यथा - नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् ॥ ५३ ॥ 6 पुरुषो नित्य एव प्रत्यभिज्ञानादिमत्त्वात् ' अस्मिन्ननुमाने हेतोः सर्वथा नित्यत्वविशिष्टसाध्यविपरीतेन परिणामिपुरुषेग व्यासत्वाद् विरु द्वत्वं, नहि स्थिरैकरूपस्य पुरुषस्य 'सोऽयं देवदत्तः' इत्यादिरूपं प्रत्य 19 ... १ से बेमि - इमं पि ( मनुष्यशरीरमपि ) जाइधम्मयं एयं पि ( वनस्पतिशरीरमपि ) जाइधम्मयं, इमं पि वुडिघम्मयं एयं पिढधम्मये, इमं पि वित्तमंतयं एयं पि चित्तमंतयं, इमं पि छिष्णं मिलाइ एयं पि छिष्ण मिलाइ, इमं पि आहारगं एयं पि आहारगं, | ( सो ब्रवीमि - इदमपि ( मनुष्यशरीरमपि ) जाति - ( जन्म )धर्मम् एतदपि (वनस्पतिशरीरमपि ) जातिधर्मम् इदमपि वृद्धिधर्मम् एतदपि वृद्धिधर्मम् इदमपि चित्तवद् (ज्ञानयुक्तं ) एतदपि चित्तवद्, इदमपि छिन्नं म्लायति एतदपि छिन्नं म्लायति इदमपि आहारकम् एतदपि आहारकम् ... । इति संस्कृतच्छायाइतिश्रीआचाराङ्गनाम्नि प्रथमेऽङ्गे प्रथमाध्ययनपश्ञ्चमोद्देश के ४६ सूत्रे, ६५ पृष्टे । सशोधक:- अनेकान्ती । " , ..............

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177