SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सू० ५२-५३ ] षष्ठः परिच्छेदः ९३ दूषितत्वात् । प्रतिवादिनां जैनानामागमे ' विज्ञानेन्द्रियाऽऽयुषां वृक्षेषु प्रतिपादितत्वात् । वाद्यसिद्धेरुदाहरणं तु - 'सुखादयोऽचेतनाः, उत्पत्तिमत्वात्' इत्यत्र वादिनः सांख्यस्योत्पत्तिमत्त्वमसिद्धं तन्मते आविर्भावस्यैवाङ्गीकारात् ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथाऽनुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५२ ॥ यस्यान्यथाऽनुपपत्तिः - अविनाभावः साध्यविपर्ययेणैव साध्याभावेनैव निश्चीयते न तु साध्येन स विरुद्ध इत्यर्थः ॥ ५२ ॥ यथा - नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् ॥ ५३ ॥ 6 पुरुषो नित्य एव प्रत्यभिज्ञानादिमत्त्वात् ' अस्मिन्ननुमाने हेतोः सर्वथा नित्यत्वविशिष्टसाध्यविपरीतेन परिणामिपुरुषेग व्यासत्वाद् विरु द्वत्वं, नहि स्थिरैकरूपस्य पुरुषस्य 'सोऽयं देवदत्तः' इत्यादिरूपं प्रत्य 19 ... १ से बेमि - इमं पि ( मनुष्यशरीरमपि ) जाइधम्मयं एयं पि ( वनस्पतिशरीरमपि ) जाइधम्मयं, इमं पि वुडिघम्मयं एयं पिढधम्मये, इमं पि वित्तमंतयं एयं पि चित्तमंतयं, इमं पि छिष्णं मिलाइ एयं पि छिष्ण मिलाइ, इमं पि आहारगं एयं पि आहारगं, | ( सो ब्रवीमि - इदमपि ( मनुष्यशरीरमपि ) जाति - ( जन्म )धर्मम् एतदपि (वनस्पतिशरीरमपि ) जातिधर्मम् इदमपि वृद्धिधर्मम् एतदपि वृद्धिधर्मम् इदमपि चित्तवद् (ज्ञानयुक्तं ) एतदपि चित्तवद्, इदमपि छिन्नं म्लायति एतदपि छिन्नं म्लायति इदमपि आहारकम् एतदपि आहारकम् ... । इति संस्कृतच्छायाइतिश्रीआचाराङ्गनाम्नि प्रथमेऽङ्गे प्रथमाध्ययनपश्ञ्चमोद्देश के ४६ सूत्रे, ६५ पृष्टे । सशोधक:- अनेकान्ती । " , ..............
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy