Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 103
________________ २०१२-१४] चतुर्थः परिच्छेदः अर्थप्रकाशकत्वमस्य स्वाभाविकं, प्रदीपवद्, यथार्थाऽ यथार्थत्वे पुनः पुरुषगुण-दोषावनुसरतः॥ १२॥ अर्थावबोधकत्वं स्वाभाविकमेव, यथार्थाऽयथार्थप्रतिपादकत्वं तु पुरुषगुण-दोषावनुसरतः । यदि पुरुषः सम्यग्दर्शी दयालुः सत्यवक्ता च तदा तत्प्रयुक्तः शब्दः यथार्थज्ञानं जनयति, अन्यथा तु अयथार्थज्ञानमुत्पादयतीति ।। १२ ॥ सर्वत्रायं ध्वनिविधि-प्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ १३ ॥ ___ अयं ध्वनि:-शब्दः, सर्वत्र विधिमुखेन निषेधमुखेन च, स्वार्थनित्यानित्यायने कान्तात्मकं वस्तु, अभिदधानः-प्रतिपादयन् , सप्तभगींस्यादस्तीत्यादिवश्यमाणप्रकारं सप्तधा प्रयोगमनुगच्छति ॥ १३ ॥ एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्कारा ङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र-जीवाजीवादी वस्तुनि, एकैकधर्मपर्यनुयोगवशात्एकैकसत्वादिधर्मप्रश्नवशात्, अविरोधेन-प्रत्यक्षादिवाधापरिहारेण , व्यस्तयोः-पृथग्भूतयोः, समस्तयोः-समुदितयोश्च विधि-निषेधयोः कल्पनया-पर्यालोचनया कृत्वा, स्यात्काराङ्कितः-स्याच्छब्दलाञ्छितः, सप्तधा-सप्तप्रकार्रवचनविन्यासः सप्तमङ्गी ज्ञातव्या । इदमत्राऽऽकूतम् – जीवा नीवात्मकं सर्व हि वस्तुजातमनन्तधर्मात्म१. विधिनेषेधाभ्यां ख।

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177