Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
म०२६-२८]
तृतीयः परिच्छेदः
३३
कार्यस्वभावानुपलम्भमेदात् त्रिविधं साधनमभिधाय-उक्त्वा, असिद्धतादिनिरसनद्वारा स्वसाध्यसाधनसामर्थ्यप्रदर्शनरूपं तत्समर्थन विदधानः-कुर्वाणः कः खलु पक्षप्रयोगं नाङ्गीकुरुते ? अपि तु सर्वोऽपि प्रामाणिकः स्वीकुरुते इत्यर्थः । अयं भावः-पक्षप्रयोगमन्तरा त्रिविधस्य हेतोः समर्थनं निराश्रयं स्यात् , तस्मात् तत्समर्थनं कुर्वता सौगतेन पक्षप्रयोगोऽवश्यमङ्गीकर्तव्य एव ॥ २५ ॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्ष,
परप्रत्यक्षहेतुत्वात् ॥ २६ ॥ यथानुमानेन प्रतीतोऽर्थः परं प्रति प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमभिधीयते तथा प्रत्यक्षेणावगतोऽप्यर्थोऽन्यस्मै प्रतिपाचमानः परार्थ प्रत्यक्षमित्युच्यताम् , परप्रत्यायनस्योभयत्राप्यविशिष्टत्वादिति भावः ॥२६॥
यथा पश्य पुरः स्फुरकिरणमणिखण्डमण्डिता
भरणभारिणीं जिनपतिपतिमाम् ॥ २७ ॥ पक्ष-हेतुवचनलक्षणमवयवद्वयमेव परमतिपत्तेरङ्गं न
दृष्टान्तादिवचनम् ॥ २८ ॥ 'पर्वतो वह्निमान् धूमात् ' इत्याकारकमवयवद्वयमेव प्रतिपाद्यगतज्ञानं प्रति कारणं, न दृष्टान्तादिवचनम् , आदिपदेनोपनय-निगमनादयो गृह्यन्ते । एतेन व्याप्तिप्रदर्शनपूर्वकं दृष्टान्तवचनोपेतं पक्षधर्मतोपसंहाररूपमवयवद्वयं सौगतैः, पक्ष-हेतु-दृष्टान्तोपनय-निगमनस्वरूपं पञ्चावयवं नैयायिक-वैशेषिकाभ्यामनुमानमाम्नायि तन्निरस्तं वेदितव्यम् ।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177