________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्.
२४
नो हथयो, पढी कगचजेति सूत्रथी त् नो लुक् पबी अतः सेड सूत्रधी दुख्खिओ दुहिओ एवा बे रूप थयां ॥ १३ ॥
स्वरेऽन्तरश्च ॥ १४ ॥
अन्तरो निरोश्चान्त्यव्यंजनस्य खरे परे लुग् न भवति अंतरप्पा | निरंतरं । निरवसेसं । डुरुत्तरं । दुरवगाहं । कचिद्भवत्यपि । तोवरि ॥
मूल भाषांतर. अंतर्, निर् अने दुर् ए शब्दोनो, अंत्य व्यंजननो स्वरपर बते अवश्य लुकू न थाय. लुकू अंतरप्पा निरंतरं दुरुत्तरं दुरवगाहं ए शब्दोमां अंत्य व्यंजन र नो लुक न थाय. कोइ ठेकाणे थाय पण बे, जेमके अंतोवारं अथवा अंतो उवरिं त्यां श्रत्य व्यंजननो लुक्न थयो. ॥ १४ ॥
॥ ढुंढिका ॥
स्वर ७१ अंतर ६१ च ११ अंतर् आत्मन् जस्मात्मनोः पोवा त्मस्प पोनादौ द्वित्वं प्पस्य न आणो राज वच्चन या अंत्य व्यं स् लुक् ह्रस्वः संयोगे श्रालोकात् अंतरप्पा निरंतर निरविशेषयोः सः शेषं संस्कृत सिद्धं ११ क्क़ीबे स् म् मोनु० निरंतरं निरवशेषं पुरः उत्तर पुरवगाह ११ लोकात् की बेस्म मो - नु० पुरुत्तरं पुरवगाहं अंतर ११ अव्यय० स् लुक् रः पदांते रस्य विसर्गः तोडा विसर्गस्य डोज इति डित्यं० लोकात् डंत उपरि११ पोवः क्कीबेसूम मोनु० जवरिं छतादौ वा इत्यनेन वा र लोपो जवति यत्र यत्र लोपः तत्र तत्र अंतोवरि इति स्यात् अन्यत्र तु तोवरि ॥ १४ ॥
टीका भाषांतर. स्वर ७१ अंतर ६१ च ११ संस्कृत अंतरात्मा नुं प्राकृत अंतरप्पा थाय बे. ते या प्रमाणे- अंतर् आत्मन- भस्मात्मनोः पोवा एसूत्री त्मनो प थयो, पबी अनादी द्वित्वं अहिं प्प न आणो एवं रूप न थाय तेमज आत्मानो आपण न रहे पीत्य व्यंजनस्य ए वडे स् नो लुक् श्रइ हस्व संयोगेआ ए लोक व्याकरणनो नियम लागवाथी अंतरप्पा रूप सिद्ध थयुं निरंतर निरवशेषयोः सः षस्यसः सूत्रधी
नो स् थयो, बाकी नुं संस्कृत प्रमाणे सिद्ध थाय बे. ११ क्लीबे सम् मोनु० तेथी निरंतरं निरवशेस ए रूप सिद्ध थाय बे. दुर् उपसर्गने उत्तर तथा अवगाह शब्द लगाडवा - थी दुरुत्तर तथा दुरवगाह एवा बे रूप थाय बे. ११ तेने क्लीबे सम् मोनु० ए नि
For Private and Personal Use Only