________________
Shri Mahavir Jain Aradhana Kendral
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
निर्झरोर्वा ॥ १३ ॥
निरडुर् इत्येतयोरंत्यव्यंजनस्य वा लुग् न जवति ॥ निस्सदं नीसहं । सहो । सहो । दुक्ख । दुहि ॥
२३
मूल भाषांतर. निर् छाने हुर् ए वे उपसर्गना अंत्य व्यंजननो विकल्पे लुकू न श्राय, ज्यारे लुकू न याय त्यारे निस्सहं एवं रूप याय, अने लुक् थाय त्यारे नीसह एवं रूप श्राय. तेवीज रीते दुस्स हो तथा दूसहो ने दुक्खओ दुहिओ एवा विकल्पे रूप याय. १३
॥ ढुंढिका ॥
निर् डर् ६२ वा ११ निर् सहू नितरांसहते अवइतिऽव् प्र० - नेन वा लुकू लुकिनिमित्तपदे शषसेशषसंवा र सक्लीबेसूम् मोनु० निस्सहं नीसहं दुर्सद् दुष्टं सहते वप्र०ानेन वा लुक्
किडरोवा पुरुपदे शषसेशषसं वा रस ११ अतः सेडः दुस्सहोदूसहो : दुष्ठानि इंडियाणि संजातानि यस्य सः तदस्य संजातंतारकादिज्यः इतच् इतच् प्र० श्रवर्णेवर्णस्य लुक् दुःखित इति जाते प्रथमे शषसेशषसंवार कगटडे तिसलुक् अनादौ द्वित्वं द्वि
पूर्वखस्यकः द्वितीये श्रनेन वा र लुक् खथघधनांखस्यदः कगचजेति तलुकू ११ यतः सेर्डोः दुखि । हि १३
For Private and Personal Use Only
र् स्र
टीका भाषांतर. निर् फुर् ६२ वा ११ निर् उपसर्ग ने सह धातु, जे निरंतर सन कराय ते निस्सह कहेवाय. निर् सह तेने अबू सूत्री अब्रू प्रत्यय लागे, पती आ सूत्री विकल्पे र् नो लुक् थाय, निसह पनी लुक् निमित्त पदे शषसेशषसंवा सूत्र विकट र नो थयो क्लीबेस्रम् अने मोनु० सूत्रोथी निस्सहं ने नीसह एवा बे रूप सिद्ध थाय बे. दुर् उपसर्ग अने सहू धातु, दुष्टपणे जे सहन कराय ते दुसह अव् प्रत्यय लागी दुरसह पढी या सूत्रथी र् नो लुक् थयो, पढी लुकिडरो वा ए सूत्रथी पुरूरूप थाय ते पक्षे शषसेशषसंवा सूत्रथी विकल्पेर् नो स् थयो, एटले दुस्सहः अने दूसहः थयुं, पबी अतः सेड सूत्रथी दुस्सहो श्रने दूसहो रूप सिद्ध थयां डर् (दुष्ट) इंद्रियो उत्पन्न थइ बे जेने ते दुःखित कहेवाय. तदस्यसंजातंतारकादिभ्यइतच् सूत्रथी इतच् प्रत्यय याय, पढ़ी अवर्णेवर्णस्य सूत्रथी अ नो लुक् थयो, एटले दुःखित एवं रूप थयुं, पक्षी शषसे शषसंवा सूत्रथी र नो स् थयो, पछी कगटड सूत्रथी सू नो लुक थयो, पछी अनादौद्वित्वं तथा द्वितीय पूर्व ख नो क् थयो, एटले दुःखिखओ रूप थयुं. बीजा रूपमां या सूत्री विकल्पे र् नो लुक् थयो, खथघभां सूत्रथी ख