Book Title: Prakrit Vigyana Balpothi Part 3
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 8
________________ ( TAM FOOD परिययो.परिचयः (COD ODD सरलो सहावो, परमो पहावो, विणये वियासो, हियऐ पयासो । वयणेसु सिद्धी, सुयणे पसिद्धी, विणयेण वंदे, सूरिकत्थूरं तं ॥ जेसिं नयणम्मि किवा, हिययम्मि करुणा, वयणेसु य कोमलया, जेसिं किडम्मि विउसया, किंतु पगिहए निरभिमाणया, जेसिं भालम्मि सुहतगं, परं पच्चंगेसु निप्पिहया.... ते संति वीसहमसयगे धुरंधरजहणायरिएसु उत्तिमा विजयकत्थूरसूरिणो॥ रायनयरम्मि पिआ अमीचंदो, माआचंपाबेन कुक्खिए समुवन्नो कुलदीवगो 'कांतिभाई' इइ । जुवणे विजयनेमिसूरिसिस्सरयणमुणिसिरिविन्नाण-विजयस्स पहाणसीसो जाओ मुणिसिरिकत्थूरविजओ। पुण्णगुरुसम्प्पणेण नाणपत्तिम्मि तिव्वपयासेण य नाणी, सुयपारगामी च होहीअ । सरलया-सुयणया-सत्थपरिणयाइगुणेहिं सव्वमण्णो आसी। अणेगसीसेहि 'गुरुजी', लोगेहिं च 'धम्मराया' इइ विसेसणेण समलंकियो। पाइयसंरक्षण-संसोधण-संवडणसमप्पियाप्पणं तेसिं पुज्जाणं जम्मसयद्दीवरिसे पाइयगंथाणं पयासणं, पाइयस्स य पयारोच्चिय ताण चरणकमलम्मि कियत्थांजलि..... •क्षासवि.सं. १९७६-गा। 4-3-जापी, मेवात प्रपत पE वि.सं. १६१ - पE-2- 5 E .गति पE वि.सं. १FE 51005 पE-११-मनगर • પંન્યાસ પદ વિ.સં. ૧EE૪ માગસર સુદ-૨-જામનગર .Bाध्याय ५८ वि.सं. १EEG भागसर-सुE-3 -सुरd • मायामा वि.सं. 2004 5ग सुE-४ - पुराणपुर सरलः स्वभावः, परमः प्रभावः, विनये विकासः, हृदये प्रकाशः । वचनेषु सिद्धिः, सुजने प्रसिद्धिः, विनयेन वन्दे, सूरिकस्तूरं तम् ॥ येषां नयने कृपा, हृदये करुणा, वचनेषु च कोमलता, येषां कृतौ विद्वत्ता, किन्तु प्रकृतौ निरभिमानता, येषां भाले सौभाग्यं, परं प्रत्यङ्गेषु निःस्पृहता..., ते सन्ति विंशतितमशतके धुरन्धरजैनाचार्येषत्तमाः विजयकस्तूरसूरिणः॥ राजनगरे पिताअमीचंदो, माताचंपाबेनकुक्षौ समुत्पन्नः कुलदीपकः 'कान्तिभाई' इति । यौवने विजयने मिसूरिशिष्यरत्नमुनिश्रीविज्ञानविजयस्य प्रधानशिष्यो जातो मुनिश्रीकस्तूरविजयः। पूर्णगुरुसमर्पणेन, ज्ञानप्राप्तौ तीवप्रयासेन च ज्ञानी, श्रुतपारगामी च बभूव । सरलता-सुजनता-शास्त्रपरिणततादिगुणैः सर्वमान्योऽभूतु, अनेकशिष्यैः 'गुरुजी', लोकैश्च 'धर्मराजा' इति विशेषणेन समलतः । प्राकृतसंरक्षण-संशोधन-संवर्धनसमर्पितात्मनां तेषां पूज्यानां जन्मशताब्दीवर्षे प्राकृतवान्थानां प्रकाशन, प्राकृतस्य च प्रचार एव तेषां चरणकमले कृतार्थाअलिः .... । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68