Book Title: Prakrit Vigyana Balpothi Part 3
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 48
________________ शिष्यः जिनबिम्बं नमति शिष्य निर्मिलने नमे छ. A pupil is bowing (Saluting to the Jin idol. तडागस्य जलं सदा पिबामि एतावनुं पी डंभेश पीछु. I always drink the water of the lake. अहं जिनस्य शास्त्रम् सदा पठामि डुनिनु शास्त्र भेश मj छु. I always study the scriptures of Jainism. मूर्खः जिनस्य शास्त्रं न पठति भूमिर्नु स्त्र (मतो नथी. A fool does not study the Jin scriptures. -: शुभराती वा योनां प्राकृत-संस्कृत वाड्यो : -: Prakrit-Sanskrit sentences of English Sentences :आयरियस्स हत्थो (आचार्यस्य हस्तः)। तुं तहिं कहं न गच्छसि ? (त्वं तत्र कथं नं गच्छसि ?) । मुक्खस्स घरं (मूर्खस्य गृहम्)। स तहिं सया गच्छइ (सः तत्र सदा गच्छति) । स अहुणा समणं नमइ (सः अधुना श्रमणं नमति)। अब्भं जलं दाइ (अभ्रं जलं यच्छति) । सीसो आयरियेण सह जिणं नमइ (शिष्यः आचार्येण सह जिनं नमति)। सज्जणो दीणाय दाणं दाइ (सज्जनः दीनाय दानं यच्छति)। स गेहं गच्छइ . (सः गेहं गच्छति)। सीसो बुहत्तो सत्थं पढइ (शिष्यः बुधात् शास्त्रं पठति) । पगj - नी पुरवीर Supplemantary of the step 9 -: प्राकृत पायोनां संस्कृत-गुरशती पाठ्यो : -: Sanskrit-English sentences of the Prakrit Sentences :श्रमणः क्रियां करोति साधुडिया ३छ. Saint is doing his 'Kriyaa'. Saintisdainali अहं चन्द्रिकां पश्यामि ईयांहनी 86;. I am watching the moonlight. अम्बा पुत्रं सत्यं वाक्यं कथयति मा पुत्रने सत्य वाध्य छ. Mother is telling true sentences to her son. रमां नमति तसभीननमेछ. He is bowing to goddess Laxmi. हे रमे ! त्वं कथं गच्छसि सभी ! तुंभ य छ ? 0 Laxmi ! Why are you going? आचार्यः कृपां करोति साया . Aachaarya is obliging. जनकः बालस्य शास्त्रं कथयति पिता पाणने शास्त्र छ. Father tells about the scriptures to the child. अहं कमलस्य कलिकां पश्यामि $hat sulla riceg. I am watching the bud of a lotus. पगj - १०नी पुरवी I Supplementary of the Step-10 -: प्राकृत वाऽयोनां संस्कृत-गुलराती पाइयो : -: Sanskrit-English sentences of Prakrit sentences :निष्ठरः शठः अधिकम् अधमं च पापं करोति । तडागे शुक्लं मनोज्ञं च कमलम् अस्ति । નિર્દય લુચ્ચો માણસ અધિક અને અધમ પાપ કરે છે. તળાવમાં સફેદ અને સુંદર કમળ છે. Heartless and Cunning man does White and beautiful lotuses many cruel sins. are there in the lake. सज्जनः जनः परमे कार्ये सफलः भवति । वृक्षात् मधुरं पक्वं च फलं पतति । સજ્જન માણસ મોટા કાર્યમાં સફળ થાય છે. વૃક્ષપરથી મધુર અને પાકું ફળ પડે છે. A gentleman succeeds in doing Sweet and ripe fruit is important work. falling from a tree. 36 प्राकृत बालपोथी3 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68