Book Title: Prakrit Vigyana Balpothi Part 3
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 54
________________ a unj-१५नी पुरवी Supplementary of the step 15 % जिनानां परमैः शास्त्रैः शिवं भवति नरेन्द्राः बुधेभ्यः रमाः यच्छन्ति જિનોના પરમ શાસ્ત્રોથી કલ્યાણ થાય છે. રાજાઓ વિદ્વાનોને લક્ષ્મી આપે છે. One is benefited by the ultimate Kings are giving wealth to the learned scriptures of Jainism. persons. बुधाः प्राकृतस्य ज्ञानं लभन्ते श्रावकाः जिनबिम्बेभ्यः धनानि चिन्वन्ति વિદ્વાનો પ્રાકૃતનું જ્ઞાન મેળવે છે. શ્રાવકો જિનપ્રતિમાઓ માટે ધન એકત્રિત કરે છે. Learned people are obtaining the knowledge Shraavakas (devotees) are collecting funds of Prakrit. for the Jin idols. शिष्याः आचार्येभ्यः स्तोत्राणि पठन्ति अहं सदा श्रमणान् वन्दे શિષ્યો આચાર્યો પાસેથી સ્તોત્રો ભણે છે. હું હંમેશા સાધુઓને નમું છું. Pupils are studying the hymns from their I always bow down to Saints (Saadhus). Aachaaryas. -: गुती वाऽयोना प्राकृत-संस्कृत वाऽयो : -: Prakrit-Sanskrit sentences of Gujarati Sentences :तुं जया जिणमंदिरं गच्छसि, तया किं नेसि ? बाला जणयेहिं सह नयरं गच्छन्ति (त्वं यदा जिनमन्दिरं गच्छसि, तदा किं नयसि ?) । (बालाः जनकैः सह नगरं गच्छन्ति) । सावगा सया जिणपडिमाणं अच्चणं करन्ति हं निच्चं समणाण वक्खाणाई सुणामि (श्रावकाः सदा जिनप्रतिमानाम् अर्चनं कुर्वन्ति) । (अहं नित्यं श्रमणानां व्याख्यानानि शृणोमि)। પગલું-૧૬ની પુરવણી A Supplement to the step 16 -: प्राकृत वाऽयोना संस्कृत-गुजराती वाऽयो : ___-: Sanskrit-Gujarati sentences of the Prakrit sentences :मुनयः सदा जाग्रति । कविः काव्यं करोति । મુનિઓ હંમેશા જાગતા હોય છે. કવિ કાવ્ય કરે છે. Monks are always awake or alert. Poet is composing a poem. कुलपतिः मुनिभ्यः दुग्धं यच्छति । विद्यार्थी बुधात् पुस्तकं गृह्णाति । मुखपति भुनिमाने दुध मापे छ. (48ोरा छ.) વિદ્યાર્થી પંડિત પાસેથી પુસ્તક લે છે. A sage (who educates numerous pupils at his Student is taking a book from the hermitage) offers milk to munis (monks). teacher. भोगिनः संसारे पतन्ति । सूरिणः सदा श्रावकान् शोभनं ज्ञानम् उपदिशन्ति । ભોગીઓ સંસારમાં પડે છે. આચાર્યો હંમેશા શ્રાવકોને સારા જ્ઞાનનો ઉપદેશ આપે છે. People who enjoy the material pleasures re- | Aachaaryas always preach true knowlmain in worldly life and its activities. | edge to their shraavakas (devotees). |42) प्राकृत बालपोथी Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68