________________
-: गुराती वाश्योनां प्राकृत-संस्कृत वाध्यो :-: Prakrit-Sanskrit sentences of English Sentences :
हं पिवामि स न भणइ अहं जया चलामि
सो अत्थ वसइ सो को स किं बोल्लइ
(अहं पिबामि)। (सः न भणति)। (अहं यदा चलामि)। (तदा त्वं चलसि)।
अहं सदा तत्र गच्छामि) । (त्वं तत्र कदा गच्छसि) ।
(सः अत्र वसति)। (सः कः)। (सः किं कथयति)। (अहं यथा कथयामि)। (तथा सः कथयति)। (सः किं पश्यति)।
तया त्वं चलसि हं सया तहिं गच्छामि तुं तहिं कया गच्छसि
अहं जह बोल्लइ तह सो बोल्लइ स किं देक्खइ
पाj - पनी पुरवी Supplementary of the step 5 -: प्राकृत वाड्योनां संस्कृत-गुराती वाऽयो :
-: Sanskrit-English sentences of Prakrit sentences :अहं तत्र गच्छामि डुंत्यां छु.
I am going there. पुत्रः तत्र गच्छसि બાળક ત્યાં જાય છે.
A child is going there. बालः यत्र गच्छति
બાળક જ્યાં જાય છે. Where the child is going. बुधः तत्र गच्छति પંડિત ત્યાં જાય છે.
A scholar is going there. पुत्रः यदा भणति
પુત્ર જ્યારે ભણે છે. When son is studying. जनकः तदा पश्यति પિતા ત્યારે જોવે છે. Then father is watching. श्रमणः यथा कथयति સાધુ જેમ કહે છે.
As a Saint is saying. शिष्यः तथा कथयति શિષ્ય તેમ કહે છે.
Pupil is saying like that. श्रावकः नमति શ્રાવક નમે છે.
A devotee is bowing respecfully. पगj - उनी पुरवी Supplementary of the step 6:
-: धातुमोना ३५ो :
-: Forms of the verbs :करेमि (करोमि) हुं छु. I am doing. पुच्छइ (पृच्छति) ते पूछे छ. He/She is asking. करसि (करोषि) तुंरे छ. You are doing. हसामि (हसामि) ९ सुंछु. I am laughing. करइ (करोति) ते ४२ छ. He/She is doing. हससि (हससि) तुं उसे छ. You are laughing. पुच्छामि (पृच्छामि) हुं पूछुछु. I am asking. हसइ (हसति) ते से छ. He/She is laughing. पुच्छसि (पृच्छसि) तुं पूछे छ. You are asking.
माप्रमाणे चर्, चिंत्, इच्छ्न। ३५ो सम४.
Similarly, the forms of the words (char), Fog (chint), 50g (ichchh) etc. should be understood.
34
प्राकृत बालपोथी3
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org