Book Title: Prakrit Vigyana Balpothi Part 3
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 10
________________ (( (COM संपाडगीयं. संपादकीयम् । OOD पढंतु पाइयं, लहंतु सुहं जिणागमा सब्बे, सूत्ताणि च बहुलाई पाइये वट्टन्ते । अओ पाइयभासा अम्हकेरी माउभासा । परं कालप्पहावेण एसा विम्हियप्पाया । पाइयविसारयायरियसिरिविजयकत्थूरसूरिहिं छत्तीसवरिसपुव्वं पाइयपसाररसिगरायचंदभाई-मगनलालभावणओ भावनयरवासिपंडियवरियसिरिनम्मदासंकरसत्थीसमीवे उज्जलायइवंतो बालगा बालत्तणत्तो माउभासापाइयसक्कयणायारो होंतु, इइ सुहासयेण "पाइयविन्नाणबालपोथी' कराविआ । पमायाओ कहिंचि ठिआ, परं गुरुजम्मसयद्दीवरिसे अम्हाणं परमसोहगेण अवसिट्ठगुरुकज्जं पूरयिउंब्व पत्ता । सा चउरेहिं भागेहि परिक्किया, कालानुसारं सक्कय-गुज्जर-आंग्लाणुवायेहि संवड्डिया य । पढमे भागे चित्तपुत्थियव्व बालगेज्झाई जइणपईगचित्ताणि, बिईए चित्तालंकया माउअक्खरा अप्पवक्काइई य, तईये चउत्थे य सद्दा, धाउओ, रूवाणि, ताणं पओगा य समाविट्ठा । सक्कयवक्काई, पच्चुत्तराइई य परिसिटे निवेसियाई । पुज्जपगुरुविजयकत्यूरसूरिपायाणं किवया, गुरुबंधुजुगल-विजयचंदोदयसूरि, विजयासोगचंदसूरिमग्गदसणपुब्बियाए पेरणाए, गणिवरियसिरिसिरिचंदविजयस्स, मुणिसिरिजिनेसचंद-विजयस्स च परमायासेण, सहवट्टिसाहूणं साहेजेणं, विविहसंघाणं, गुरुगुणानुरायिजणाणं सहयोगेण, नेहनमुद्दणालय-बंधूणं सजुगतियपरिस्समेण य सट्टमासरूवाप्पकालम्मि एसा पयासिया । इच्छामो, इमो नवयरो पयासो पाइयाज्झयणे सहायगो होहिस्सइ । पाइयनाणेण य अप्पबोहं किच्चा पुण्णसुहं लहंतु जणा... वि.सं. २०५६, मग्गसीसे वदि-१३ इइ पत्थइ सिरिचंदप्पहदिक्खाकल्लाणगदिणे आयरियसिरिविजयासोगचंदसूरिसीसो माटुंगा-मुबईमज्झे । सोमचंदसूरी। पठन्तु प्राकृतं, लभन्तां सुखम् जिनागमाः सर्वे, सूत्राणि च बहुलानि प्राकृते वर्तन्ते । अतः प्राकृतभाषा आत्मीया मातृभाषा । परं कालप्रभावेणेषा विस्मृतप्राया। प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिभिः षट्त्रिंशद्वर्षपूर्वं प्राकृतप्रसाररसिकरायचंदभाईमगनलाल-भावनातो भावनगरवासिपण्डितवर्यश्रीनर्मदाशङ्करशास्त्रिसमीपे उज्ज्वलायतिवन्तो बालका बालत्वादेव मातृभाषाप्राकृतसंस्कृतज्ञातारो भवन्तु इति शुभाशयेन “प्राकृतविज्ञानवालपोथी” कारिता । प्रमादतः कुत्रचित् स्थिता, परं गुरुजन्मशताब्दीवर्षे अस्माकं परमसौभाग्येन अवशिष्टगुरुकार्य पूरयितुमिव प्राप्ता। सा चतुर्भिर्भागः परिष्कृता, कालानुसारं संस्कृत-गुर्जर-आगलानुवादैः संवर्धिता च । प्रथमे भागे चित्रपुस्तिकेव बालग्राह्याणि जैनप्रतीकचित्राणि, द्वितीये चित्रालङ्कता मातृकाक्षराः, अल्पवाक्यादीनि च, तृतीये चतुर्थे च शब्दाः, धातवः, तेषां रूपाणि, प्रयोगाश्च समाविष्टाः । संस्कृतवाक्यानि, प्रत्युत्तरादीनि च परिशिष्टे निवेशितानि । पूज्यप्रगुरुविजयकस्तूरसूरिपादानां कृपया, गुरुबन्धुयुगलविजयचन्द्रोदयसूरि- विज़याशोकचन्द्रसूरीणां मार्गदर्शनपूर्विकया प्रेरणया, गणिवर्यश्रीश्रीचंद्रविजयस्य, मुनिश्रीजिनेशचंद्र-विजयस्य च परमायासेन, सहवर्तिसाधूनां साहाय्येन, विविधसझनां, गुरुगुणानुरागिजनानां सहयोगेन, नेहनमुद्रणालयवन्धूनां सयुक्तिकपरिश्रमेण च सार्द्धमासरूपाल्पकाले एषा प्रकाशिता। इच्छामः, अयं नवतरः प्रयासः प्राकृताध्ययने सहायको भविष्यति, प्राकृतज्ञानेन चात्मबोधं कृत्वा पूर्णसुखं लभन्तां जनाः... वि.सं. २०५६, मार्गशीर्षे वदि-१३, इति प्रार्थयति श्रीचन्द्रप्रभदीक्षाकल्याणकदिने आचार्यश्रीविजयअशोकचन्द्रसूरिशिष्यः माटुंगा - मुंबईमध्ये । सोमचन्द्रसूरिः CU Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68