Book Title: Prakaran Sangraha Author(s): Jaina Publishing Company Publisher: Jaina Publishing Company View full book textPage 9
________________ NAGA CASSAGEIGHBIGGRBIG64649GOOGNIGANGA किं त्वेकं नवनाशनं कुरु गुरुषोत्या गुरोः शासनं, सर्वे येन विना विनायवक्षवत्स्वार्याय नालं गुणाः॥१६॥ // शिखरिणीवृत्तम् // न.देव नादेवं न शुजगुरुमेवं न कुगुरुं, न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् / न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विनोकन्ते लोका जिनवचनचक्षुर्विरहिताः // 17 // // शार्दूलविक्रीमितम् // मानुष्यं विफत्रं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयो,-निमाणं गुणदोपनेदकानां तेषामसंनाविनीम् / पुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा झां, सार्वज्ञः समयो दयारसमयो येषां न कातिथिः // 10 // . पीयूषं विषवज्जलं ज्वन्ननवत्तेजस्तमस्तोमव,-न्मित्रं शात्रववत् समं नुजगवञ्चिन्तामणि लोष्टवत् / . ज्योत्स्ना ग्रीष्मजघर्मवत् स मनुते कारुण्यपण्यापणं, जैनेन्; मतमन्यदर्शनसमं यो धुर्मतिर्मन्यते // 17 // धर्म जागरयत्यघं विघटयत्युत्यापयत्युत्पथं, जिन्ते मत्सरमुच्चिनत्ति कुनयं मथ्नाति मिथ्यामतिम् / वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य,-तज्ज- मतमर्चति प्रथयति ध्यायत्यधीते कृती // 20 // स्नानामिव रोहणक्षितिधरः खं तारकाणामिव, स्वर्गः कटपमहीरुहामिव सरः पंकेरहाणामिव / /Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56