Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 11
________________ witos.40TRICCerreGAMDHAremeterBTC-GkdeseeMeerGetee // मालिनीवृत्तम् // स.कमलवनमग्नेर्वासरं जावदस्ता,-दमृतमुरगवक्त्रात् साधुवाद विवादात् / * रुगपगममजीर्णाज्जीवितं कालकूटा,-दनिलपति वधाद्यः प्राणिनां धर्ममिच्छेत् // 27 // ॥शार्दूलविक्रीमितम् // प्रायदीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं नूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् / प्रारोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमपेतरं, संसारांबुनिधि करोति सुतरं चेतः कृपार्टान्तरम् // 20 // विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं, मुक्तेः पथ्यदनं जलाग्निशमनं व्याघोरगस्तंजनम् / श्रेयःसंवननं समृधिजननं सौजन्यसंजीवनं, कीर्तेः केलिवनं प्रनावनवनं सत्यं वचः पावनम् // 29 // ॥शिखरिणीवृत्तम् // यशो यस्माद्भस्मीनवति वनवहरिव वनं, निदानं खानां यदव निरुहाणां जलमित्र / न यंत्र स्याच्छायातप व तपःसंयमकथा, कदाचिचन्मिथ्यावचनमनिधत्ते न मतिमान् // 30 // // वंशस्थवृत्तम् // असत्यमप्रत्ययमूलकारणं, कुत्रासनासद्म समृफिवारणम् / GoDIGATGAGEGENGRATCHSPAPTER.CO-STET-HETETae-BJPG

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56