Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 48
________________ // गुस्थानक्रमाराहा "SBNSABHeere-CG-E-GHEE CHHOTCHESENDTerleelaere test अपानधारमार्गेण निःसरन्तं यथेच्छया / निरुन्थ्योर्ध्वप्रचारातिं प्रापयत्यनिलं मुनिः / / 54 // छादशांगुलपर्यन्तं समाकृष्य समीरणम् / पूरयत्यतियत्नेन पूरकध्यानयोगतः // 55 // निःसार्यते ततो यत्नान्नाजिपद्मादराच्चनैः / योगिना योगसामर्थ्याचकाख्यः प्रभञ्जनः // 56 // कंभवत्भकं योगी श्वसनं नाजिपंकजे / कुंजकध्यानयोगेन सुस्थिरं कुरुते कृणम् // 7 // इत्येवं गन्धवाहानामाकुञ्चनविनिर्गमौ / संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने // 5 // प्राणायामक्रममौढिरत्र रूढ्यैव दर्शिता / झपकस्य यतः श्रेण्यारोहे जावो हि कारणम् // 5 // सवितर्क सविचारं सपृथक्त्वमुदाहृतम् / त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिर्मलम् // 60 // श्रुतचिन्ता वितर्कः स्यादिचारः संक्रमो मतः / पृथक्त्वं स्यादनेकत्वं नवत्येतत्रयात्मकम् // 61 // स्वशुध्धात्मानुजूत्यात्मनावश्रुतावलंबनात् / अन्तर्जपो वितर्कः स्याद्यस्मिंस्तत्सवितर्कजम् / / 6 / / अर्थादर्थान्तरे शब्दाच्छब्दान्तरे च संक्रमः / योगायोगान्तरे यत्र सविचार तमुच्यते // 63 // अव्याव्यान्तरं याति गुणाद्याति गुणान्तरम् / पर्यायादन्यपर्यायं सपृथक्त्वं नवत्यदः // 6 // इति त्रयात्मकं ध्यानं ध्यायन् योगी समाहितः / संपामोति परां शुद्धिं सिछिश्रीसौख्यवणिकाम् // 65 // यद्यपि प्रतिपात्येतच्छुक्लध्यानं प्रजायते / तथाप्यतिविशुचत्वादूर्ध्वस्थानं समीहते / / 66 // अनिवृत्तिगृणस्थानं ततः समधिगच्छति / गुणस्थानस्य तस्यैव जागेषु नवसु क्रमात // 67 // MAHOTSWERHere verder-perateekerekheeserterne-Neeeheaetite

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56