Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 52
________________ // गुणस्थानक्रमारोह।। // 2 // Note-HEIHOUSEDIC.G-CHHOROTEISIGDPIGONDICHOTERArt. तच्चरीराश्रयाख्यानमस्तीति न विरुध्यते / निजशुधात्मचिद्रूपनिर्जरानन्दशामिनः // 10 // वपुषोऽत्रातिसूक्ष्मत्वाच्छीघ्रनाविदयत्वतः। कायकार्यासमर्थत्वात् सति कायेऽप्ययोगिता // 10 // आत्मानमात्मनात्मैव ध्याता ध्यायति तत्त्वतः / उपचारस्तदन्यो हि व्यवहारनयाश्रितः // 110 // चिदूपात्ममयो योगी छुपान्त्ये समये द्रुतम् / युगपत्वपयेत् कर्मप्रकृतीनां घिसप्ततिम् // 111 // देहबन्धनसंघाताः प्रत्येकं पञ्च पञ्च च / अंगोपांगत्रयं चैव षट्कं संस्थानसंज्ञकम् // 11 // वर्णाः पञ्च रसाः पञ्च षट्कं संहननात्मकम् / स्पर्शाष्टकं च गन्धौ धौ नीचानादेयजगम् // 113 // तयाऽगुरुनघुत्वाख्यमुपघातोऽन्यघातता / निर्माणत्वमपर्याप्तमुच्छासश्चायशस्तथा // 11 // विहायोगतियुग्मं च शुनं स्थैर्यद्वयं पृथक् / गतिर्दिव्यानुपूर्वी च प्रत्येकं च स्वरद्वयम् // 115 // ... वेद्यमेकतरं चेति कर्मप्रकृतयः खलु / द्वासप्ततिरिमा मुक्तिपुरीधारार्गलोपमाः / / 116 // अन्त्ये टेकतरं वेद्यमादयत्वं च पूर्णता / त्रसत्वं बादरत्वं च मनुष्यायुश्च सघशः // 117 // नृगतिश्चानुपूर्वी च सौजाग्यं चोच्चगोत्रता / पञ्चाक्षत्वं तथा तीर्थकृन्नामेति त्रयोदश // 110 // क्षयं नीत्वा स लोकान्तं तवैव समये व्रजेत् / बब्धसिद्धत्वपर्यायः परमेष्ठी सनातनः // 115 // पूर्वप्रयोगतोऽसंगभावाद्वन्धविमोदतः / स्वनावपरिणामाच्च सिद्धस्योर्ध्वगतिनवेत् // 10 // कुलालचक्रदोलेषुमुख्यानां हि यथा गतिः / पूर्वप्रयोगतः सिधा सिद्धस्योर्ध्वगतिस्तथा // 11 // *SHereMOBICROGRESSESeCE COSHerCHECK

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56