Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ *eerCerveeercemeTC-CMDrestedTCJ90090403390 मृोपसंगनिर्मोहाद्यथा दृष्टाप्स्वलाबुनः / कर्मसंगविनिर्मोदात्तया सिझगतिः स्मृता // 12 // एरंडफमबीनादेवन्धच्छेदायथा गतिः / कर्मबन्धनविच्छेदात् सिकस्यापि तथेष्यते // 153 / / ययाऽधतिर्यगू च लेष्टुवावाग्निवीचयः / स्वजावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनः // 14 // न चाधो गौरवा नावान्न तिर्यक् प्रेरकं विना / न च धर्मास्तिकायस्यानावाबोकोपरि व्रजेत् // 12 // मनोडा सुरनिस्तन्वी पुण्या परमनासुरा / प्राग्जारा नाम वसुधा लोकमनि व्यवस्थिता // 17 // नृलोकतुट्यविष्कंना सितच्चत्रनिभा शुला / ऊर्ध्व तस्याः द्वितः सिघा लोकान्ते समवस्थिताः॥१२॥ कानावसरसंस्थाना या मुपाखा गतसिक्युका / तत्रस्थाकाशसंकाशाकारा सिद्धावगाहना // 12 // झातारोऽखिलतत्त्वानां दृष्टारश्चैकहेलया / गुणपर्याययुक्तानां त्रैलोक्योदरवर्तिनाम् // 15 // अनन्तं केवलज्ञानं ज्ञानावरणसंदयात् / अनन्तं दर्शनं चापि दर्शनावरणदयात् // 130 // दायिके शुषसम्यक्त्वचारित्रे मोहनिग्रहात् / अनन्तसुखवीर्ये च वेद्यविघ्नयात्क्रमात् // 131 // आयुषः वीणभावत्वात् सिद्धानामदया स्थितिः / नामगोत्रफ्यादेवामूर्तानन्तावगाहना // 132 // यत्सौख्यं चक्रिशक्रादिपदवीनोगसंपदः / ततोऽनन्तगणं तेषां सिद्धावक्लेशमव्ययम् // 133 // यदाराध्यं च यत्साध्यं यध्येयं यच्च पुर्लनम् / चिदानन्दमयं तत्तैः संप्राप्तं परमं पदम् // 134 // नात्यन्तालावरूपा न च जमिपमयी व्योमवठ्यापिनी नो न व्यावृत्तिं दधाना विषयसुखघना नेष्यते सर्वविक्षिः TREGCONTRACCE-(0400601000 tet-GR*ettEsSSCREDGE-CG0.04-CGATGetercellery

Page Navigation
1 ... 51 52 53 54 55 56