Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 51
________________ DOHDNETONEHATOHDJABFGoverONGS.GOONGREJECTETGHerGk यः षएमासाधिकायुष्को बनते केवझोझमम् / करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा // ए४ // समुद्घातान्नित्तोऽसौ मनोवाक्काययोगवान् / ध्यायेद्योगनिरोधार्थ शुक्लध्यानं तृतीयकम् // एए॥ आत्मस्पन्दात्मिका सूदमा क्रिया यत्रानिवृत्तिका / तत्तृतीयं नवेच्छुक्लं सूक्ष्मक्रियानिवृत्तिकम् // 6 // बादरे काययोगेस्मिन् स्थितिं कृत्वा स्वनावतः सूक्ष्मीकरोति वाश्चित्तयोगयुग्मं सबादरम् // 7 // त्यक्त्वा स्थूलवपुर्योगं सूक्ष्मवाञ्चित्तयोः स्थितिम् / कृत्वा नयति सूक्ष्मत्वं काययोगं च बादरम् ॥ए॥ स सूक्ष्मकाययोगे व स्थितिं कृत्वा पुनः क्षणम् / निग्रहं कुरुते सद्यः सूक्ष्मवाचित्तयोगयोः // एए:l ततः सूक्ष्मे वपुर्योगे स्थितिं कृत्वा क्षणं हि सः / सूक्ष्म क्रियं निजात्मानं चिद्रूपं विन्दति स्वयम् // 10 // उद्मस्थस्य यथा ध्यानं मनसः स्थैर्यमुच्यते / तथैव वपुषः स्थैर्य ध्यानं केवलिनो जवेत् // .101 // शैलेशीकरणारंजी वपुर्योगे तु सूमके.। तिष्ठन्नास्पदं शीघ्रं योगातीतं यियासति // 10 // अस्यान्तेऽडोदयच्छेदात स्वप्रदेशघनत्वतः / करोत्यन्त्याइसंस्थानात्रिजागोनावगाहनाम // 13 // अयायोगिगुणस्थाने तिष्ठतोऽस्य जिनेशितुः / अधुपञ्चाकरोच्चारममितैव स्थितिर्नवेत् // 14 // तत्रानिवृत्तिशब्दान्तं समुच्छिन्नक्रियात्मकम् / चतुर्थं नवति ध्यानमयोगिपरमेष्ठिनः // 15 // समुच्छिन्ना क्रिया यत्र सूक्ष्मयोगात्मिकापि हि / समुच्छिन्नक्रियं प्रोक्तं तद्द्वारं मुक्तिवश्मनः // 106 / / देहास्तित्वेऽप्ययोगित्वं कथं तदघटते प्रनो / देहानावे तथा ध्यानं उर्घटं घटते कथम् / / 107 // LIGHCOO.G00000549-60456-6.61646401006Gree

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56