Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ गतिः श्वानी च तैरश्ची तयोरानुपूर्विके / साधारणत्वमुद्योतः सूक्ष्मत्वं विकसत्रयम् / / 67 // एकेन्द्रियत्वमातापस्त्यानगृष्ट्यादिकत्रयम् / स्थावरत्वमिहायंशे दीयन्ते षोमशेत्यमः // ६ए / अष्टौं मध्यकषायांश्च हितीयेऽय तृतीयके / पंढत्वं तुर्यके स्त्रीत्वं हास्यपदकं च पञ्चले // 70 // चतुर्वशेषु शेषेषु क्रमेणैवातिशुछितः / पुंवेदश्च ततः क्रोधो मानो माया च नश्यति // 7 // ततोऽसौ स्थूललोजस्य सूदमत्वं प्रापयन् क्षणात् / आरोहति मुनिः सूदमसंपरायं गुणास्पदम् // 7 // एकादशं गुणस्थानं, कपकस्य भवेन्न हि / दशमात्सूदमलोनांशान् कृपयन् कादशं व्रजेत् // 73 // भूत्वाथ हीणमोहात्मा वीतरागो महायतिः / पूर्ववद्भावसंयुक्तो द्वितीयं शक्तमाश्रयेत // 7 // अपृथक्त्वमविचारं सवितर्क गुणान्वितम् / स ध्यायत्येकयोगेन शुक्लध्यानं तिीयकम् // 5 // निजात्भद्रव्यमेकं वा पर्यायमथवा गुणम् / निश्चलं चिन्त्यते यत्र तदेकत्वं विषुर्बुधाः // 76 // यद्यञ्जनार्थयोगेषु परावर्तविवर्जितम् / चिन्तनं तदविचारं स्मृतं सध्ध्यानकोविदैः // 7 // निजशुद्धात्मनिष्ठं हि जावश्रुतावलंबनात् / चिन्तनं क्रियते यत्र सवितर्कतउच्यते // 70 // इत्येकत्वमविचारं सवितर्कमुदाहृतम् / तस्मिन् समरसी नावं धत्ते स्वात्मानुभूतितः // 7 // (सोऽयं समरसीनावस्तदेकीकरणं मतम् / आत्मा यदपृथक्त्वेन बीयते परमात्मनि) // 1 क्षेपकश्लोकोऽयमिति प्रतिभाति. 1079-80/4678978-9***S EPCHDIHeHEREGISTEREMONSOOGeerGetGverestekareMe UBSe/484Jeveresferocot

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56