Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ ॥गुणस्थानक्रमारोह RAPICHERevererect GESHOTSMETS CHEHRISTERate-HEINE इत्येतध्ध्यानयोगेन प्नुष्यत्कर्मेन्धनोत्करः / निद्रामचन्मयो शमुपान्त्ये कुरुते कणे // Go || अन्त्ये दृष्टिचतुष्कं च दशकं ज्ञानविघ्नयोः। पयित्वा मुनिःकोणमोहः स्यात् केवमात्मकः // 7 // एवं च क्षीणमोहान्ता त्रिषष्टिप्रकृतिस्थितिः / पञ्चाशीतिजरघरमायाः शेषाः सयोगिनि // 2 // जावोऽत्र दायिकः शुद्धः सम्यक्त्वं कायिकं परम् / दायिकं हि यथाख्यातचारित्रं तस्य निश्चितम् // 73 // चराचरमिदं विश्वं हस्तस्थामलकोपमम् / प्रत्यकं जासते तस्य केवलझाननास्वतः ॥न्छ / विशेषात्तीर्थकृत्कर्म येनास्त्यर्जितमूर्जितम् / तत्कर्मोदयतोऽत्रासौ स्याजिनेन्द्रो जगत्पतिः // 5 // स सर्वातिशयैर्युक्तः सर्वामरनरैर्नतः / चिरं विजयते सर्वोत्तमं तीर्थ प्रवर्तयन् // 6 // ... वेद्यते तीर्थकृत्कर्म तेन सद्देशनादिनिः / भूतले जव्यजीवानां प्रतिबोधादि कुर्वता // 7 // उत्कर्षतोऽष्टवर्षोनपूर्वकोटीप्रमाणकम् / कालं यावन्महीपीठे केवनी विहरत्यक्षम् // 7 // चेदायुषः स्थितियूंना सकाशाद्यकर्मणः / तदा तत्तुल्यतां कर्तुं समुद्घातं करोत्यसौ // नए // दंगत्वं च कपाटत्वं मन्थानत्वं च पूरणम् / कुरुते सर्वलोकस्य चतुर्जिः समयैरसौ // 0 // एवमात्मप्रदेशानां प्रसारण विधानतः / कर्मलेशान् समीकृत्योत्क्रमाचस्मानिवर्तते // // 1 // समुद्घातस्य तस्यायेऽष्टमे च समये मुनिः / औदारिकांगयोगः स्यात् द्विषट्सप्तमकेषु तु // ए॥ मिश्रौदारिकयोगी च तृतीयायेषु च त्रिषु / समयेष्वेककर्माशधरोऽनाहारकश्च सः // 13 // DDNeredeseverest-ElderCHUSICtageJHOJECIAge-de-sere-testercle

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56