Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ ॥गुणस्थानक्रमारोह।। // 1 // INDIANPTEMOTCOINBADHIGHENSHDCHOTE GEETSEGA.CGPapers . अतः परं प्रमत्तादिगुणस्थानकसप्तके / अन्तर्मुहूर्तमेकैकं प्रत्येकं गदिता स्थितिः // 26 // कषायाणां चतुर्यानां व्रती तीव्रोदये सति / नवेत् प्रमादयुक्तत्वात् प्रमत्तस्थानगो मुनिः // 27 // अस्तित्वानोकषायाणामवार्तस्यैव मुख्यता / आझाद्यालंबनोपेतधर्मध्यानस्य गौणता // 20 // यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति / धर्मध्यानं निरासंबमित्यूचर्जिननास्कराः // 20 // प्रमाद्यावश्यकत्यागान्निश्चलं ध्यानमाश्रयेत् / योऽसौ नैवागमं जैनं वेत्ति मिथ्मात्वमोहितः // 30 // तस्मादावश्यकैः कुर्यात् प्राप्तदोषनिकृन्तनम् / यावन्नाप्नोति सध्ध्यानमप्रमत्तगुणाश्रितम् // 31 // चतुर्थानां कषायाणां जाते मन्दोदये सति / जवेममादहीनत्वादप्रमत्तो महाव्रती॥ 31 // नष्टाशेषप्रमादात्मा व्रतशीलगुणान्वितः / ज्ञानध्यानधनो मौनी शमनदपाणोन्मुखः // 33 // सप्तकोत्तरमोहस्य शमनाय कयाय वा। सध्यानसाधनारंजं कुरुते मुनिपुंगवः // 34 // धर्मध्यानं जवत्यत्र मुख्यवृत्त्या जिनोदितम् / रूपातीततया शुक्लमपि स्यादंशमात्रतः // 35 // इत्येतस्मिन् गुणस्याने नो सन्त्यावश्यकानि षट् / सततं ध्यानसद्योगाच्बुध्धिः स्वाभाविकी यतः॥३६॥ अपूर्वात्मगुणाप्तित्वादपूर्वकरणं मतम् / नावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् // 37 // अस्तित्वात् सूदमलोजस्य नवेत् सूक्ष्मकषायकम् / शमनाच्चान्तमोहं स्यात्तपणाक्षीणमोहकम् // 30 // तत्रापूर्वगुणस्थानावंशादेवाधिरोहति / शमको हि शमश्रेणी कपकः कपकावन्नीम् // 3 // PAGE-Stereotere-EsteeNDITECEIGeeTGEETEGICE

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56