Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 14
________________ // सिन्दूरप्रकर // // 5 // HELEGATE.GRETC teleTEERINSE.HET-HEIRCTETTEESE BAC4BIG ॥शार्दूलविक्रीडितम्.॥ तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारंगति, व्यालोऽप्यश्वति पर्वतोऽप्युपत्नति वेमोऽपि पीयूषति।। विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीमातमागत्यपां, नाथोऽपि स्वगृहत्यटव्यपि नृणांशीलमनावाद्धृवम्।धन कानुष्यं जनयन् जमस्य रचयन् धर्मद्रुमोन्मूलनं, क्लिश्यन्नीतिकृपाक्षमाकमसिनीलोनांबुधिं वर्धयन् / मर्यादातटमुटुजन् शुनमनोहंसप्रवासं दिशन् , किं न क्लेशकरः परिग्रहनदीपूरः प्रवृर्षि गतः // 31 // ___ मालिनी वृत्तम. // कबहकलनविन्ध्यः क्रोधगृघ्रश्मशानं, व्यसननुजगरन्धं पदस्युप्रदोषः। सुकृतवनदवाग्निर्दिवांनोदवायु,-नयनलिनतुषारोऽत्यर्थमर्यानुरागः // 42 // // शार्दूलविक्रीमितम् // प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामनूः, पापानां खनिरापदां पदमसध्ध्यानस्य बीतावनम् / व्यापस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः,केलीवेश्म परिग्रहः परिहतेोग्यो विविक्तात्मनाम्॥४३॥ वाहस्तृप्यति नन्धरिह यथा नांजोनिरंनोनिधि, स्तन्माहयनो घनैरपि धनेर्जन्तुने संतुष्यति / न त्वेवं मनुते विमुच्य विनवं निःशेषमन्यं नवं, यात्यात्मा तदहं मुधैव विदधाम्येनांसि जूयांसि किम् ।धा STEE4194+EPTER-ENCE-Ctlete'S+984814840054-CCentered04OTHER |

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56