Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ reOTENCperGROADJASTERBANDROICEJABIPTETSAMADJENDRBINENE // शिखरिणीवृत्तम् // प्रतिष्ठां यनिष्ठां नयति नयनिष्ठां विघटय,-त्यकृत्येष्वाधचे मतिमतपसि प्रेम तनुते / विवेकस्योत्सेक विदलयति दचे च विपदं, पदं तदोषाणां करणनिकुरंवं कुरु वशे // 70 // ॥शार्दूलविक्रीमितम् // धत्तां मौममगारमुज्जतु विधिप्रागज्यमन्यस्यता,-मस्त्वन्तर्गणमागमश्रममुपादत्तां तपस्तप्यताम् / श्रेयःपुननिकुञ्जनंजनमहावातं न चेदिन्द्रिय, वातं जेतुमवैति जस्मनि हुतं, जानीत सर्व ततः // 7 // धर्मध्वंसधुरीणमनमरसावारीणमापत्प्रथा,-लंकीणमशर्म निर्मितिकलापारीणमेकान्ततः / / सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टे यथा, कामीनं कुमताध्वनीनमजयन्नदोघमझेमनाक् // 7 // निम्नं गच्छति निम्नगेव नितरां निघव विष्कंजते, चैतन्यं मदिरेव पुष्यति मर्द धूम्येव दत्तेऽन्धताम् / चापट्यं चपसेव चुंबति दवज्वालेव तृष्णां नय,-त्युबासं कुबटांगनेव कमला स्वैरं परित्राम्यति // 73 // दायादाः स्पृहयन्ति तस्करगणा मुषणन्ति नूमीभुजो, गृह्णन्तिच्चलमाकलय्य हुतभुग्नस्मीकरोतिक्षणात् / अंजः प्यावयति क्षितौ विनिहितं यदा हरन्ते हगत, मुत्तास्तनया नयन्ति निधन धिम्बहधीनं धनम्॥७॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैनति, शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् / RRENBARJASGEEPTEMPETECENDAMENTGeteeteeCeeCenteederGeet

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56