Book Title: Prakaran Sangraha
Author(s): Jaina Publishing Company
Publisher: Jaina Publishing Company
View full book text
________________ PHOTOGGITCHEDGGES READIG CORDCederaldeverGE ॥शार्दूलविक्रीमितम् // यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावाना,-ज्वालाजालजझं यउग्रकरणग्रामाहिमंत्राङ्करम् / / यत्मत्यूहतमःसमूहदिवसं यबब्धिनमोलता,-मूलं तदिविधं यथाविधि तपः कुर्वीत वीतस्पृहः॥१॥ यस्माविघ्नपरंपरा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कब्याणमुत्सर्पति / जन्मीसन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां, स्वाधीन त्रिदिवं शिवं च नजति श्लाघ्यं तपस्तन्न किम् / / कान्तारं न यथेतरो ज्वलयितुं दको दवाग्नि विना, दावाग्नि न यथेतरः शमयितुं शक्तो विनांनोधरम।। निष्णातः पवनं विना निरसितुं नान्यो यथांनोधरं, कौघं तपसा विना किमपरं हर्तुं समर्थस्तथा // 3 // // स्रग्धरावृत्तम्॥ संतोषस्थूलमूत्रः प्रशमपरिकरः स्कन्धबन्धप्रपञ्चः, पञ्चाहीरोधशाखः स्फुरदभयदलः शीलसंपत्सवालः / श्रद्धांनःपूरसेकाधिपुलकुलवबैश्वर्यसौन्दर्य जोगः, स्वर्गादिप्राप्तिपुष्पः शिवसुखफन्नदः स्यात्तपःपादपोऽयम् / / न्॥ // शार्दूलविक्रीडितम् // नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभौ, सेवाकष्टमिवोपरोपणमिवांनोजन्मनामइमानि / PHOTGRAHENDIGARHOIC GRORS-TG-NERDISEMEJENDISHerek SEE

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56